________________
..
५.५
६२७ बिना संगपरित्यागाज्मारवाशा म प्रजापति। ६२८ मोहामविषयेभ्योऽन्यत्राहिलं वायुभाकरम् ।
५.८
६२६ कात्रवेण जीवानां संपातोऽत्र भवार्णवे। ६३० बन्धयो बन्धनोपमाः। ६३१ निर्वाणान्नापरं किंचिच्छाश्वतं शर्म दृश्यते । ६३२ सपो रस्मत्रयेभ्योऽन्यद्धितं जातु म विद्यते।।
६३३ संवरेण सता नूनं मुक्तिश्री यतेतराम् । ६३४ रस्मश्यात्परो नान्यो मुक्तिमार्गो हि विद्यते । ६३५ संबरेण विना मुक्तिः कुतो मुक्तबिना सुखम् ।।
व. म
१५.६
६३६ प्राप्यते पैन निर्माण किमन्यतस्य पुष्करम्। प. पु. ६५.५५
भक्ति ६३७ इष्टं करोति भक्तिः सुदृढा सर्वभावगोचरनिरता। ५. पु. १२३.१६४ ६३६ जिनेन्द्रवदनासल्यं करुयानं नैव विद्यते। प. पु. १.२०२ ६३६ प्रारम्भाः सिशिमायान्ति पूज्यपूजापुरस्सराः। म. पु. ४३ २४३ ६४. सत्कीर्तनसुधास्वादसस्ते हि रसनं स्मृतम् । प. पु. १.३० ६४१ प्रयाति दुरितं दूर महापुरुषकीर्तनात् ।।
प. पु. १.२४ ६४२ श्रेष्ठावोष्ठो च सावेक यो सुकीर्तनतिनौ । ६४३ भक्तिः श्रेयोऽनुबन्धिनी।
प. पु. ७.२७६ भोजन ६४४ पुण्यवर्धनमारोग्यं विवाभुक्तं प्रशस्यते । प. पू. ५३.१४१