SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ म. पु. ६८.४८४ ३६६ बिना देवात्कुतः श्रियः ? ३७० नरकेषुपजायन्ले पापभारगुरुकृताः । ३७१ दुरन्तः कर्मणरं पाको स्वाति काटकं फलम् । प. पु. १०५.११७ म. पु. १०.३० म ३७२ योग्ये समुद्यमो युक्तो। पा. पु. १२.२१८ ३७३ अदृश्यमपि संप्राप्यं सत्फलं व्यवसायसः । ३७४ घिग्दवं पौरुषापहम् । पा. पु. १२.३३७ ३७५ भवत्यर्थस्य संसिद्ध्ये केवलं च न पौरुषम् । प. पु. १२.१६६ ३७६ उपायो निष्फल: कस्य न विषादाय धीमतः। म. पु. ___४८.६५ धर्म/अधर्म ३७७ क्रोधलोभसुगारणां त्यागो हि वृष उभ्यते । पा. पु. १८.१६० ३७८ प्रापदाः धर्मतः पुसा सम्पदार्य भवेल्लघु । पा. पु. १७.१६० ३७६ प्रायोप्सित सुशर्माणि जायन्ते धर्मतो ध्र धम् । पा. पु. १७.१५७ ३८० धर्मस्यैव विजृम्भिलेन भविमा कि कि न बोभूयते ? पा. १२.३६७ ३८१ वृषाद वारीयते वह्निर्जलधिः स्थलति ध्रुवम् । पा. पु. १२.१७१ ३०२ धर्मो जीवदया धर्मः सत्यवाक संयमस्थितिः। पा. पु. ३.२४० ३८३ धर्मास्त्रिवर्गनिष्पत्तिस्त्रिषु लोकेषु भाषिता। हैं. पु. १८.३५ ३८४ धर्मो मङ्गलमुत्कृष्टम् । है. पु. १५.३७ ३८५ धर्म एव पर लोके शरणं शरणार्थिनाम् । १८.३६ AM
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy