________________
म. पु. ६८.४८४
३६६ बिना देवात्कुतः श्रियः ? ३७० नरकेषुपजायन्ले पापभारगुरुकृताः । ३७१ दुरन्तः कर्मणरं पाको स्वाति काटकं फलम् ।
प. पु. १०५.११७ म. पु. १०.३०
म
३७२ योग्ये समुद्यमो युक्तो।
पा. पु. १२.२१८ ३७३ अदृश्यमपि संप्राप्यं सत्फलं व्यवसायसः । ३७४ घिग्दवं पौरुषापहम् ।
पा. पु. १२.३३७ ३७५ भवत्यर्थस्य संसिद्ध्ये केवलं च न पौरुषम् । प. पु. १२.१६६ ३७६ उपायो निष्फल: कस्य न विषादाय धीमतः। म. पु. ___४८.६५
धर्म/अधर्म ३७७ क्रोधलोभसुगारणां त्यागो हि वृष उभ्यते । पा. पु. १८.१६० ३७८ प्रापदाः धर्मतः पुसा सम्पदार्य भवेल्लघु । पा. पु. १७.१६०
३७६ प्रायोप्सित सुशर्माणि जायन्ते धर्मतो ध्र धम् । पा. पु. १७.१५७ ३८० धर्मस्यैव विजृम्भिलेन भविमा कि कि न बोभूयते ?
पा. १२.३६७ ३८१ वृषाद वारीयते वह्निर्जलधिः स्थलति ध्रुवम् । पा. पु. १२.१७१
३०२ धर्मो जीवदया धर्मः सत्यवाक संयमस्थितिः। पा. पु. ३.२४० ३८३ धर्मास्त्रिवर्गनिष्पत्तिस्त्रिषु लोकेषु भाषिता। हैं. पु. १८.३५ ३८४ धर्मो मङ्गलमुत्कृष्टम् ।
है. पु. १५.३७ ३८५ धर्म एव पर लोके शरणं शरणार्थिनाम् ।
१८.३६
AM