________________
३१० ज्येष्ठो विधिर्गुरुः ।
३११ सर्व जीवाः स्वकुलभोगिनः ।
३१२ कृत्स्नं स्वकृतभुग् जगत् ।
३१३ कर्मण्युपस्थिते को बली ?
३१४ कर्मतो बलवानान्यो वर्तते भववासिनाम् ।
३१५ कर्मणा कलिताः सन्तः सन्तः सीदन्ति संसृतौ । ३१६ देवे तु कुटिले तस्य स यत्नः किं करिष्यति । ३१७ दुर्वारा भवितव्यता ।
३१८ परमो हि गुरुविधिः ।
३१६ कृत्स्नं विधिवशं जगत् ।
३२० कर्म विचित्रत्वाम्मासस्य विचेष्टितम् ।
३२२ चित्रा हिलो वृद्धिः
३२२ निचितं कर्म नरेणयेन यस्य भुंक्ते स फलं नियोगात् ।
कर्म ।
३२३ न काचिच्छूरता देवे प्राणिनां स्वकृताशिनाम् । ३२४ लभ्यते खलु लग्धव्यं नातः शक्यं पलायितुम् । ३२५ कृतानि कर्माण्यशुभानि पूर्वं सन्तापमुद्रं जनयन्ति पश्चात् ।
३२६ कर्मणामुचितं तेयां जायते प्राणिनां फलम् । ३२७ कर्मणामुचितं तेषां सर्व फलमुपाश्नुते ।
३२८ शक्नोति न सुरेन्द्रोऽपि विधातु विधिमन्यथा । ३२६ उपर्यधरता यान्ति जीवाः कर्मवशं गताः
३८
३. पु. ४२.७३
हृ. पु.
६५.४७
ह. पु. ६२.५०
पा.पु. १२.२७५
पा.पु. १२.२७१
पा. १२.१५८
६२.४६
६१.७७
१७.५४
ह. प्र.
है. पु.
प. पु.
पपु.
प. पु. १२२.१६
६.४१३
प. पु.
प. पु.
प. पु.
प. पु.
४५, ५२
७२.६७
७२,८७
७२.५७
व पु. ८३.१३४
प. पु.
१३.६८
प. पु. ३१.७६
प. पु. ३० २४
प. पु. १०३.६६