________________
अवसर की श्रेष्ठता २० कालज्ञानं हि सर्वेषां नयानां मूमिन संस्थितम् । ५. पु. २४. १० ॥ ... कालनिभिरते गोनिन ।
है. पु. ६३.३१
५. पु. ७.१६७
अवस्था २२ सर्वसाधारण मरणामवस्थान्तरवर्तनम् ।
अशक्य २३ भवेबमृतवल्लीती विषस्य प्रसवः कथम् ? २४ अवलम्ब्य शिलाकण्ठे दोया सतुं न शक्यते । २५ न हि सागररत्नानामुपपत्तिः सरसो भवेत् । २६ बालुकापीडनाद वालस्नेहः संजायतेऽय किम् ? २७ नीरनिर्मथने सम्धिनवनीतस्य किं कृता ?
प.पु १२३.७५
प. पु. ३१.१५५
१ ३ ११८.७६ प. पु. ११६.७६
प्रात्मा जीव २८ जलः कि शुद्धिरास्मनः ? २६ नात्मलाभात्परं ज्ञानम् । ३. नात्मलाभात्परं सुखम् । ३१ भात्मलाभारपर ध्यान ।
पा, पु. २५.११५
था. पू. २५.११५
पा. पु. २५.१२५
पा पु. २५.११५
प. पु. १०६.१२६
२२ नात्मलाभारपरं पदम् । ३३ कुरुष्वं चित्स्वबन्धुताम् । ३४ अनादिसिद्धो नास्तीह कश्चन । ३५ याति जीयोऽयमेककः ।
म पु. ४२.१०१
प. पु. ३१.१४५