SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अवसर की श्रेष्ठता २० कालज्ञानं हि सर्वेषां नयानां मूमिन संस्थितम् । ५. पु. २४. १० ॥ ... कालनिभिरते गोनिन । है. पु. ६३.३१ ५. पु. ७.१६७ अवस्था २२ सर्वसाधारण मरणामवस्थान्तरवर्तनम् । अशक्य २३ भवेबमृतवल्लीती विषस्य प्रसवः कथम् ? २४ अवलम्ब्य शिलाकण्ठे दोया सतुं न शक्यते । २५ न हि सागररत्नानामुपपत्तिः सरसो भवेत् । २६ बालुकापीडनाद वालस्नेहः संजायतेऽय किम् ? २७ नीरनिर्मथने सम्धिनवनीतस्य किं कृता ? प.पु १२३.७५ प. पु. ३१.१५५ १ ३ ११८.७६ प. पु. ११६.७६ प्रात्मा जीव २८ जलः कि शुद्धिरास्मनः ? २६ नात्मलाभात्परं ज्ञानम् । ३. नात्मलाभात्परं सुखम् । ३१ भात्मलाभारपर ध्यान । पा, पु. २५.११५ था. पू. २५.११५ पा. पु. २५.१२५ पा पु. २५.११५ प. पु. १०६.१२६ २२ नात्मलाभारपरं पदम् । ३३ कुरुष्वं चित्स्वबन्धुताम् । ३४ अनादिसिद्धो नास्तीह कश्चन । ३५ याति जीयोऽयमेककः । म पु. ४२.१०१ प. पु. ३१.१४५
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy