SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०२४ यः समुत्तरपदमार्ग १०२५ यो करुणा चेति द्वयमेतद्विरुध्यते । १०२६ रत्नानि ननु साम्येव यानि यान्युपयोगिताम् । १०२७ विचित्राहि देहिनाम् । १०२८ वातेनापहतसिन्धोः कणे का न्यूनता भवेत् ? १०२६ विषण: प्रातः सरसों नैव दुष्यति । १०३० शास्त्रमुच्यते तद्धि यन्मातृवच्छास्ति सर्वर जगते हितम् । १०३१ स्नेहशोक संता का विचारणा ? १०३२ हिरवा वाद्धिं महासिन्धुप्रसरः किं प्रसर्पति । ११६ प. पु. म. पु. म. पु. ४३. ३०४ प.पु. ४६.२०६ प. पु. ७२.६४ ३७.१६ १४.६२ . पु. ११.२०६ घ. पु. ७०.२९ पा.पु. ७.६५
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy