________________
१२
सहजानन्दशास्त्रमालायां
प्रथात्मनश्चारित्रत्वं निश्चिनोति--
परिणमदि जेण दव्वं तत्कालं तम्मय त्ति पण्णत्तं । तम्हा धम्मपरिणदो अादा धम्मो मुणेयव्वो ॥ ८॥ द्रव्य जिस भावसे परि-रणमता उस काल तन्मयो होता।
इससे ही धर्मपरिणत प्रात्माको धर्म ही मानो ॥८॥ परिणमति येन द्रव्यं तत्कालं तन्मयमिति प्रज्ञप्तम् । तस्माद्धर्मपरिणत आत्मा धर्मो मन्तव्यः ।।८।।
यत्खलु द्रव्यं यस्मिन्काले येन भावेन परिणमति तत् तस्मिन् काले किलौष्ण्यपरिणतायःपिण्डवत्तन्मयं भवति । ततोऽयमात्मा धर्मेण परिणतो धर्म एव भवतीति सिद्धमात्मनश्चारित्रत्वम् ॥ ८ ॥
नामसंज्ञ-ज, दव, तत्काल, तम्मय, इति पण्णत्त, त, धम्मपरिणद, आदा, धम्म, मुगेयव । धातुसंज्ञ-परि णम प्रबत्वे शब्दे च, प न्नना अवबोधने, मुण ज्ञाने । प्रातिपदिक-यत्, द्रव्य, तत्काल, तन्मय, इति, प्रज्ञप्त, तत्, धर्मपरिणत, आत्मन्, धर्म, मन्तव्य । मूलधातु-परि-णम प्रहत्वे, द्रु गतौ भ्वादि, प्र ज्ञप ज्ञाने ज्ञापने चुरादि, मन ज्ञाने दिवादि । उभयपदविवरण....परिणमदि परिणमति-वर्तमान लट् अन्य परुष एकवचन । जेण येन-तु०ए० । दव्वं द्रव्यं-प्र० ए० तक्कालं तत्काल-अव्यया तम्मय तन्मयं-प्र० ए० । इत्ति इति-अव्यय । पण्णत्तं प्रज्ञप्तम्-प्र० ए० कृदन्त क्रिया। तम्हा तस्मात्-पं० ए० । धम्मपरिणदो धर्मपरिणतः-प्र० ए० । आदा धम्मो मुणेयव्वो आत्मा धर्मः मन्तव्यः-प्र० ए० । निरुक्ति-द्रवति गुणपर्यायान गच्छति इति द्रव्यं । अतति सततं जानाति इति आत्मा। समास (धर्मण परिणतः इति धर्मपरिणतः ॥ ८॥ जीवका निर्विकार परिणाम है । (८) चारित्र धर्म है, सम्यग्दर्शन धर्मका मूल है ।
सिद्धान्त--(१) चारित्र आत्माका निर्विकार शुद्ध चैतन्यप्रकाश है । दृष्टि-- १- शुद्धनिश्चयनय (४६) ।
प्रयोग-----अपने अविकार सहज स्वरूपमें प्रात्मभावनाके दृढ़ भावसे शुद्ध ज्ञानमात्र बर्तना ॥७॥
अब आत्माके चारित्रपनेका निश्चय करते हैं- [द्रव्यं] द्रव्य जिस समय [येन] जिस भाव रूपसे [परिणमति] परिणमता है [तत्कालं] उस समय [तन्मयं] उस मय है [इति] ऐसा [प्रज्ञप्तं] जिनेन्द्रदेवके द्वारा कहा गया है; [तस्मात्] इसलिये [धर्मपरिणतः प्रात्मा] धर्मपरिणत आत्माको [धर्मः मन्तव्यः] धर्म समझना चाहिये ।
तात्पर्य---मात्र ज्ञाता द्रष्टा रहनेरूप धर्मसे परिणत प्रात्मा स्वयं धर्म है, स्वयं चारित्र
टीकार्थ-वास्तवमें जो द्रव्य जिस समय जिस भावरूपसे परिणमन करता है, वह