________________
३
परिशिष्टे
दु-ति-चउअंगुलमाणं नीर जद्द हवइ सिद्धभत्तुवरि । प्रायंबिलं विसुद्ध हविज्ज तो सम्वकद्वहरं ॥११२॥ प्रवचन । जगराजारपण
जगरा-जोरयजुत्तं प्रोयमिह कप्पए जईण पुणो | साणं नो कप्पह तरिलट्टाइयं वि पुणो ॥११॥ सारोद्धारे
निविगयं पुण तिविहं इम-बीयासणेगठाग-दत्तितवे। वग्वारियतिमण-खज्जग विगइगयं नोऽवभुजेई ॥१४॥
'जत्थ अलेव भुजइ खाइमववि नोऽवभुजेइ । उक्किट्ठ निखिगई मज्झिमनो खाइमं भुजे ॥११॥ सटीके
तत्थ जहन्ने सवं विगइगयं भुजए अकारण नो । संपइ इगासम्मि य किज्जइ निविवगयपच्चक्खाणं ॥११६॥
सोवीरमुसिणनोरं पकप्पए तिविनिदिवगम्मि । पाय सचितचायो कि बहुदिणत भयणा ॥१७॥ १८४ रइयं पगरमेयं मुणोण माहारभेयनाणटुं । सिरिसिरिचंदमुणिदेण हेमसूरीण सोसेण ११।
लघुः
प्रवचनसारोद्धारः गाधा
॥ इति श्रीलघुप्रवचनसारोद्धारः समाप्तः ॥ .
११८
१ अस्थ-मु.॥२ गइयंमि-
माहारमेय मु.॥
॥६८४॥