SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके द्वितीयः ॥६७६॥ परिशिष्ट-२ श्रीहेमचन्द्र सूरिशिष्यश्रोश्रीचन्द्र मुनीन्द्र सन्दब्ध परिशिष्ट श्रीलघुप्रवचनसारोद्धारः । लघु प्रवचननमिऊण तमाइजिणं जस्संसे सोहए जडामउद्धो कप्याकप्पवियार पसखाणे मणिस्सामि ॥ यारोद्धार तिविहं पच्चक्खाण दुतिचउविहमेयमित्य निटूि । बहुविहमभिग्गहं पुण चउहाहारं भये णिच् ॥२॥ व्यग्रो खित्तनो चेव कालो मावो वहा । पचवलाण चउहा गायट्वं "निउणबुद्धीहि ॥३॥ जं जं "व्वं वरयुमुहिस्साणेगदम्वनो हो । खेतामो समयखित्तं भावेणाहागहियभंगा । प्रद्धामो पुण दसहा भावपमाहि यष्णियं समए । अइया १ रणागय २ कोडीसहियं ३ सागार ४ मनियट्ट ५ ॥ परिमाणविगइगयं संकेयं = निरवसेस ६ मद्धा ०य । प्रमेयं सविसेस संकेयं प्रहा होइ ॥६॥ अगदमूट्रिगंठीघरसे उस्सासथिबुगजोइक्खे । पचखारण 'विनालेकिच्चमणभिग्गहो सुचिरं । पठनविसेसे पुथ्व कारिजइ जं तव तमिह "भाबि । गुरु-गण गिलाण-सिक्नग-तवस्सि''कज्जाउललेणं ।।८।। तेणेव है उणा ज किग्जद तमाइक्कम च विण्णेयं । गोसे उबवासाइ काऊरण य बीयदिवसे वि९॥ गोसे ति चउम्राहार पच्चक्वाइ१२ तमेवं भत्तटु इय कोडीदुगमिलणे कोडोसहियं ति नामेण ॥१॥ चिं-DLI २खे DLI ३ मा प्रत्यारूपाने चतुर्दा-द्रव्यतो मावतश्च सुश्रावकसंयतानां १ द्रव्यतो नोमावतोऽयम्यादीनां २ भावतो नोद्रव्यतोऽविरतसम्यग्दृशां संविग्नपाक्षिकगीतार्थादीनां ३ न द्रव्यतो नोभावतश्च नास्तिकादीनां मिथ्याक्कुलिंगादीनां चेति ४।४ नियबुद्धिहि मु.॥ ५ वत्थुदव-D॥ यथामहीतभंग। ||६७६।। ७मध्ये मिणभिगाहे सुचिय-इति प्रवचनसारोद्धारे ।। ६ तं-मु ।। १. मनागतं ।।११ कार्याकुलत्वेन । १२६-भु.॥ AURAINIK
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy