________________
प्रवचन सारोदारे सटीके
याRAamir
विविध तपोमेव गाथा
द्वितीयः
१५७०
रोहिणिरिक्स्वादिणे रोहिणीतवो' सत्त मासपरिसाई । सिरिवासपुज्जपूयापुब्ध कीरह अमत्सहो ॥१२॥ एक्कारस सुयदेवीतमि एकारसीओ मोणेणं । कीरति उत्थेहि सुयदेवीपूयणापुस्तां ॥४३॥ सव्वंगसुदरतवे कुणनि जिणपूयखंतिनियमपरा । अडववासे एगंतरंबिले धवलपक्खंमि ॥४४॥ एवं निरुजसिहोषि हु नवरं सो होइ सामले परन्वे । संमि य अहिआ कीरइ गिलाणपडिजागरणनियमो ॥४५|| सो परमभूसणो होइ जमि आयंबिलाणि बत्तीस । अमरपारणयाई भूसणदाणं व देवरस ॥४६॥ भायइजणगोवध नवरं सव्वासु धम्मकिरियासु । अणिमूहियबलविरियप्पवित्तिजुत्तहिं सो कज्जो ॥४७॥ एगंतरोववासा सन्धरसं पारणं. च संमि । सोहग्गकप्परकत्रो होइ सहा दिज्जए वाणं ॥४८॥
तवचरणसमसीए कप्पतरू जिणपुरो ससप्ताए । १०चे-सा. ब-सि ।।
प्र.आ.
mein
musmanna