________________
॥श्री जिनाय नमः ॥ श्रीमद्देवभद्रान्तिषच्छीमसिद्धसेनमूरिसूत्रितटीकाविभूषितः
श्रीमन्नेमिचन्द्रसूरीश्वरविनिर्मितः * प्रवचनसारोद्धारः %
{द्वितीयः खण्डः] इदानी दस पायच्छित्साई' ति अठनवतं द्वारमाह
आलोयण १ पडिक्कमणे २ मीस ३ विवेगे ४ तहा विउस्सग्गे ५। तब ६ च्छेय ७ मूल ८ 'अणवटिया य९पारंचिए चेव १०॥७५०॥
[आव. नि. १४१८, पञ्चाशक १६।२ व्यवहारमा. ५३] आलोइज्जइ गुरुणो पुरओ कज्जेण हत्थसयगमणं १ ।
समिइपमुहाण मिच्छाकरणे कीरइ पडिक्कमणं २ ॥७५१।। १ भगवट्टया-इति भाव. नियुक्तौ पञ्चाशके च पाठः । अणबठियाय-इति व्यवहारमाध्ये (गा. ५३) पाठ: 11 । २ हत्यसयगमणे-मु.॥
SHERE