________________
प्रवचन सारोद्धारे
१४३ द्व लोक
सटीके
द्वितीयः खण्ड:
खण्डका गाथा ९०२.
||१४४॥
प्र. आ.
३८३३ । तथाहि-एकत्रिंशदहोरात्राश्चतुर्विशत्युत्तरशतभागानां चैकविंशं शतमभिवर्धितमासप्रमाणम् । तत्रैकत्रिंशद्दिनानि द्वादशभिगुण्यन्ते जातानि द्वासप्तत्युत्तराणि त्रीणि शतानि । यच्चैकविशत्यधिकं भागशतं तदपि द्वादशभिगुण्यते जातानि द्विपञ्चाशदधिकानि चतुर्दश शतानि । तेषां च चतुर्विंशत्यधिकशतेन भागहरणे लब्धान्येकादश दिनानि तानि च पूर्वोक्तदिनेषु प्रक्षिप्यन्ते । भवन्ति च त्रीणि शतानि ध्यशीत्यधिकानि । शेषस्य चाष्टाशीतिरूपभाज्यराशेश्चतुर्विंशत्युत्तरशतरूपभाजकराशेश्च यथोक्तभागानयनाय द्विकेनापवर्तना क्रियते । लब्धाश्चतुश्चत्वारिंशत् द्वापष्टिभागाः, एषोऽभिवधितसंवत्सरः। एवं पञ्चमोऽपि । एभिश्चान्द्रादिभिः पञ्चभिः संवत्सरेक युगं भवति । तच्च द्विपष्टि चन्द्रमासप्रमाणम् । तथा है-युगे त्रयश्चन्द्रसंवत्सराः, एकैकास्मिंश्च चन्द्रसंवत्सरे द्वादश चन्द्रमासाः, ततस्त्रयो द्वादशभिगुण्यन्ते जातः पर्विशन, अभिवधिनसंवत्सगै च युगे द्वावेव एकैकस्मिश्वाभिवर्धितसंवत्सरे त्रयोदश चन्द्रमासाः, अधिकमासकस्य तत्र सद्भागत् , ततो द्वौ त्रयोदशभिगुण्येते जाताः षड्विंशतिः, उभयमीलने व द्वापष्टिश्चन्द्रमासा इति ॥९०१॥ १४२ ॥ इदानीं ''लोगसरूवं' ति त्रिचत्वारिंशदधिकशततमं द्वारमाह
माधवईए तलाओ ईसिंपञ्भार उवरिमतलं जा । चउदसरज्जू लोगो तस्साहो वित्थरे सत्त ॥९०२॥ उरि पएसहाणी ता नेया जाव भूतले एगा ।
तयणप्पएसवुढी पंचमकप्पंमि जा पंच ।९०३|| १लोगस्वरूवं-मु.॥२ तस्स-ता.॥
२६६
am
१४४