________________
१ प्रमाणमीमांसायाः सूत्रपाठः । अथ प्रमाणमीमांसा ॥१॥
। स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्श सम्यगर्थनिर्णयः प्रमाणम् ॥२॥ | नरसनघ्राणचक्षुःश्रोत्राणींद्रियाणि द्रव्यस्वनिर्णयः सन्नप्यलक्षणम्, अप्रमाणेऽपि भावभेदानि ॥२१॥ भावात् ॥३॥
द्रव्येद्रियं नियताकाराः पुद्गलाः ॥२२॥ प्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि | भावेंद्रियं लब्ध्युपयोगौ ॥२३।। नाप्रामाण्यम् ॥४।
सर्वार्थग्रहणं मनः ॥२४॥ अनुभयत्रोभयकोटिस्पर्शी प्रत्ययःसंशयः।५।। नार्थालोको ज्ञानस्य निमित्तमव्यतिरेकात् विशेषानुल्लेख्यनध्यवसायः॥६॥
॥२५॥ अस्मिस्तदेवेति विपर्ययः ॥७॥ अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः२६ प्रामाण्य निश्चयः स्वतः परतो वा ॥८॥ | अवगृहीतविशेषाकाङ्क्षणमीहा ॥२७॥ प्रमाणं द्विधा ॥९॥
ईहितविशेषनिर्णयोऽवायः ॥२८॥ प्रत्यक्ष परोक्षं च ॥१०॥
स्मृतिहेतुर्धारणा ॥२९॥ व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षतर- प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु३० प्रमाणसिद्धिः ॥११॥
अर्थक्रियासामर्थ्यात् ॥३१॥ भावाभावात्मकत्वाद्वस्तुनो निविषयोऽभावः तल्लक्षणत्वाद्वस्तुनः ॥३२॥ ॥१२॥
पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणविशदः प्रत्यक्षम् ॥१३॥
"परिणामेनास्यार्थक्रियोपपत्तिः ॥३३॥ प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा । फलमर्थप्रकाशः ॥३४॥ वैशद्यम् ॥१४॥
कर्मस्था क्रिया ॥३५॥ तत सर्वथावरणविलये चेतनस्य स्वरूपा- | कर्तस्था प्रमाणम ॥३६॥
विर्भावो मुख्यं केवलम् ॥१५॥ तस्यां सत्यामर्थप्रकाशसिद्धः ॥३७॥ प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः १६ अज्ञाननिवत्तिर्वा ॥३८॥ बाधकाभावाच्च ॥१७॥
अवग्रहादीनां वा क्रमोपजनधर्माणां पूर्व तत्तारतम्येऽवधिमनःपर्यायौ च ॥१८॥ । पूर्व प्रमाणमुत्तरमुत्तरं फलम् ॥३९॥ विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः।१९।। हानादिबुद्धयो वा ॥४०॥ इद्रियमनोनिमित्तोऽवग्रहेहावायधारणात्मा | प्रमाणाद्भिनाभिन्नम् ।।४।। सांव्यवहारिकम् ॥२०॥
| स्वपराभासी परिणाम्यात्मा प्रमाता ।४२। इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य प्रथममाह्निकम् अविशदः परोक्षम् ॥१॥
उहः ॥५॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः२ व्याप्तिापकस्य व्याप्ये सति भाव एव वासनोबोधहेतुका तदित्याकारा स्मृतिः । व्याप्यस्य वा तत्रैव भावः॥६॥ दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्वि- साधनात्साध्यविज्ञानम् अनुमानम् ॥७॥ लक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभि- तत् द्विधा स्वार्थ परार्थं च ॥८॥ ज्ञानम् ॥४॥
स्वार्थ स्वनिश्चितसाध्याविनाभावकलउपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् | क्षणात् साधनात् साध्यज्ञानम् ॥९॥