SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ संदिग्धासिद्ध-मशकादि समूह को देखकर यह धूआं है या भाप आदि । इस प्रकार का संदेह होने पर "बह्निारत्र धूमात्" यहाँ आग है धुआँ होने से, इस प्रकार धूएं से आग के अनुमान के समान मशकादिसमूह गमक नहीं हो सकते । निश्चय हेतु को ही गमक होने से और संदिग्ध के अनिश्चित होने से ।।102 || 1 वक्तव्यः, 'प्रतिज्ञार्थैकदेशासिद्धस्तर्हि तद्यथा-अनित्यः शब्दः शब्दत्वादिति। शब्दस्य हि साध्यधर्मधर्म्मिसमुदायरूपप्रतिज्ञार्थैकदेशतया साध्य धर्मवदसिद्धत्वान्न हेतुत्वमिति चेत्, तर्हि धर्मित्वमपि न भवेदिति कथं शब्दानित्यत्वे कृतकत्वादेरपि हेतुत्वमाश्रयासिद्धेः । समुदायरूपतयैव' शब्दस्य साध्यत्वं न पृथगपि प्रसिद्धत्वात् ततो धर्मित्वमिति चेत्, 'हेतुत्वमपि स्यादविशेषात् । धर्मित्वं प्रत्युपक्षीणस्य तस्य कथं हेतुत्वमिति चेत् न, धर्मभेदान्नहि येनैव तस्य धर्मित्वं साध्यधर्मं प्रत्यधिकरणभावेन तेनैव तस्य हेतुत्वमपित्वाविनाभावनियमेन । कथं पुनर्विपक्षव्यावृत्तिर्यदनित्यत्वे तस्य तन्नियम इति चेत्, 'कृतकत्वादेरिव सत्वविशेषादेव । न चैव सत्वादेव' साध्यसिद्धेर्विफलत्वं शब्दत्वस्य " कृतकत्वादेरपि तत्प्रसंगात् । कथं वा शब्दस्य प्रतिज्ञार्थैकदेशत्वं, शब्द " शब्दनिर्दिष्टस्य तद्विशेषस्यैव तत्वान्न शब्दसामान्यस्य तत्कथं तस्या' सिद्धत्वं? शब्दशब्देनाऽपि 2 3 4 पक्षधर्मत्व हो जायगा तो यह कहना भी ठीक नहीं है शब्द में विकल्पाकार कृतकत्व आदि को निर्विकल्प प्रत्यक्ष या विकल्प में से किसी के द्वारा न जाना जा सकने के कारण | शब्दाभिव्यक्ति वादी मीमांसक के यहां कृतकत्व आदि का अभाव होने से कृतकत्व हेतु अन्यतरासिद्ध है, यह कहना भी ठीक नहीं है, शक्य समर्थन होने पर उनके लिये भी सिद्ध ही है, अशक्य समर्थन होने पर स्वरूपासिद्ध में ही अन्तर्भाव हो जाने से अन्यतरासिद्ध नामक कोई असिद्ध हेत्वाभास नहीं है । 101 || संदिग्धासिद्धः पुनर्धूमोऽयं वाष्पादिर्वा इति संशयमानो भूतसंघातः' । न ह्यसौ पावकप्रतिपत्तौ धूमतयोपदिष्टो गमको भवति निश्चितस्यैव तत्त्वोपपत्तेः, संदिग्धस्य चानिश्चितत्वात् । ।102 । । 8 5 जैन: • स्वरूपेण । 7 कृतकत्वादेर्यथा सत्वविशेषत्वाद्विपक्षव्यावृत्तिः । 9 सतीति शेषः । साधनादेव । 10 साधनस्य । मशकादिसमूहः । भूतसंघातं दृष्टा धूमोऽयं वाष्पादि वेति संदेहे समुत्पन्ने बह्निरत्र धूमादिति । बौद्धस्य मतं, प्रतिज्ञा एव धर्मधर्मिसमुदाय एवार्थः प्रतिज्ञार्थस्तस्यैकदेशः सन् हेतुर सिद्ध इत्यर्थः । परवादी । 11 शब्द इति शब्दः शब्दशब्दः । 12 शब्दत्वस्य । 70
SR No.090368
Book TitlePramana Nirnay
Original Sutra AuthorVadirajsuri
AuthorSurajmukhi Jain
PublisherAnekant Gyanmandir Shodh Sansthan
Publication Year
Total Pages140
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy