SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ___* प्रियोदय हिन्दी व्याख्या सहित * [४५५ ] nomerometerstoornstormerometersroreonorarirdesssorroworrisonm अर्थः-संस्कृत भाषा में उपलब्ध उत्तम पुरुष वाचक सर्वनाम रूप 'अहम और वयम' के स्थान पर मागधो भाषा में केवल एक ही रूप हगे' की प्रादेश-प्राप्ति होती है। जैसे:-अहम् शकावतार तीर्थ निवासी धीषरः = (१) हगे शाक्कावदालनिस्त-णिवाशी धीवले-शक्रावतार नामक तीर्थ का रहने वाला मैं मच्छीमार हूँ । (२) वयम् संप्राप्ताः = हगे शंपत्ता - हम (मब) श्रानन्द पूर्वक पहुंच गये हैं। यो इन दोनों दृष्टानों में 'अहम् और वयम्' के स्थान पर 'हगे' रूप की आदेश-प्राप्ति हुई है ।। ४-३०१ ।। शेषं शौरसेनीवत् ॥ ४-३०२ ॥ मागध्यां यदुक्त ततोन्यच्चौरसेनीवद् द्रष्टव्यम् ।। तत्र तो दोनादौ शौरसेन्यामयुक्तस्य-(४-२६०) ।। पविशदु आवुत्तेशामि-पशादाय ॥ अधः क्वचित् -(४-२६१) ।। अले किं एशे महन्दे कलयले ।। वादेस्तावति (४-२६२) ॥ मालेध वा धलेध वा । अयं दाव शे आगमे ॥ श्रा आमन्त्र्ये सौ के नोनः ।४.२६३) भी कञ्चुइया ।। मी वा (४-२६४) भो रायं ।। भवद्भगवतोः (४.२६५) एद भवं शमणे भय महावीले । भयब कदन्ते ये अपणो पy कं उज्झिय पलस्स पकं माणी कलेशि ॥ न वा योग्यः (४-२६६) ।। अयय एशे सु कुमाले मलयकैदू ॥ थो ध: (४-२६७) ।। श्रले कुम्भिला कधेहि ।। इह इचो हस्य (४-२६८) ओ शल ध अश्या ओशल ध ।। भुवो भः (४-२६६) । भोदि ।। पुचस्य पुरवः (४-२७० ॥ अपुरवे ॥ त्व-इय दृणी (४-२७१) । किं खु शोभणे ब्रह्मणे शित्ति कलिय लापलिग्गहे दिएणे ॥ कृ-गमो डडुः (४-२७२) कडुअ | गडुअ ॥ दिरिचे चोः (४-२७३) ।। अमञ्च लपू कशं पिक्खिदु इदोय्येव आगश्चदि ।। अतादश्च (४.२७४) ।। अले किं एशे महन्दे कलयले शुणी प्रदे ॥ भविष्यति स्सिः (४.२७५) || ता कहिं नुगदे लुहिलप्पिए भघिस्सिदि ॥अतोङसेर्डा दोडा (४-२७६) । श्रहं पि भागुलायणादो मुद्द' पावेमि । इदानीमो दाणि (४-२७७) ।। शुषध दाणि हगे शक्कावयालतिस्त-णिवाशी धीवले ।। तस्मात्ताः (४-२७८) || ता याव पविशामि || मोन्त्याएणो देतोः (४.२७)। युत्तं णिमं । शलिशं णिमं ।। एवार्थे व्येव (४-२८०) || मम य्येव ॥ हने चट्याहाने (४-२८१) |हजे चदुलिके। हीमाणहे विस्मय-निवेदे (४-२८२ ।।. विस्मये । यथा उदात्त राधरे। राक्षसा ही माणहें जीवन्त-वश्चा में जणणी ।। निर्वेदे । यथा विक्रान्त भीमे । राक्षसः हीमाणहे पलिस्सन्दा हगे पदेण निय-विधिणो दुव्यवशिदण ।। णं नन्वर्थ (४.२८३) ॥ गं अवशलीपशप्पणीया लायाणी ।। अम्म हे हर्षे .४.२८४) || अम्महे एश्राए शुम्मिलाए शुपलिगदिदे भव ॥ ही ही विषकस्य ४.२८५) ॥ ही ही संपन्ना में मणोलधा शिवयस्सस्स ।। शेष प्राकृतवत् (४-२८६) ॥ मागध्यामपि दीर्घ हस्थी मिथो वृत्तौ (१-४) इत्यारभ्य तो दोनादी शौरसेन्यामयुक्तस्य (४-२६०) इत्यस्मात भाग यानि सूत्राणि तेपु यानि उदाहरणानि सन्ति तेगु मध्ये अमृनि तद वस्थान्येव मागध्याममूनि पुनरेवं विधानि भवन्तीति विभागः स्वयमभ्यूद्ध दर्शनीयः ।।
SR No.090367
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorRatanlal Sanghvi
PublisherZZZ Unknown
Publication Year
Total Pages678
LanguageHindi, Prakrit
ClassificationBook_Devnagari & Grammar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy