________________
( २० )
| २-१६४ | मामि हा हले सख्या वा | २-१६५ | दे संमुखीकरणे च । २- १६६ हुं दान-पृच्छा निवारणे १२-१६०| छु खु निश्चयचितर्क संभावन-विस्मये | २-१६८ / ऊ गक्षेप विस्मय- सूचने । २- १६६ / थू कुत्सायाम् ।२-२०० | रे अरे संभाषण- रतिकलहे । २- २०१ हरे क्षेपे च । २- २०२ श्री सूचना पश्चात्तापे २ २०३ । श्रवो सूचना- दुःख- संभाषणापराध-विस्मयानन्दादर भय-खेद-विवाद पश्चात्तापे | २- २०४ | ६ संभावने । २ - २२५ | निश्चय-विकल्पानुकम्प्ये च ।२-२०६ । मणे विमर्श ।२-२००७ अम्मो श्राश्वर्ये २-२०८ स्वयमोर्ये पो न वा ।२-२०११ प्रत्येकमः पाहि पाढिएक्क्रं १२-२१० | उ पश्य । २-२११ । इहरा इतरथा | २-२४ एक्कसरि वित्ति संप्रति २-२१३ । मोरउल्ला मुधा ।२-२१४। दश २०२१५६ किलो प्रश्ने १२-२१६।
इजे-राः पादपूरणे । २-२१७| याच्यः ।२-२१८|
प्राकृत व्याकरणस्य तृतीयः पादः
वात्स्याये स्वरे मोगा । ३-१ | अतः सेर्डीः 1३-२१ चैतत्तदः | ३ ३३ जस-शमोलुक् ॥ ३-४ | श्रमोस्य । ३-४ | दा - मोर्णः | ३-६ । भिसो हिहिहिं ॥३०७॥ बसेस् तो दो-दु-हि- हिन्तो-लुकः | ३.८ । भ्यसस् तो दो दुहि हिन्तो सुन्तो (३०६ | इसः रसः । ३-१०। डेमिक : १३-११। जस्- स ङसि सोदो- द्वामिदीर्घः १३-१२) भ्यसि वा (३-१३। टारा - शस्येत् । ३-१४ मिम्भ्यसुषि ।३-१५१ इदुतो दीर्घः । ३- १६। चतुरो वा (३-१७० लुप्ते शसि १३-१८ | अक्लीये सौ |३-१६। पुसि जसोडा ३-२० घोतो डयो | ३ २१| जम् शोणवा १३-२२| सि-सोः पु'-क्लोबे वा १३-२३१ टोणा १३-२४) क्लीचे स्वरान्म से १३- २५ | जस्-शम ई-ई-णयः सप्राग्दीर्घाः | ३ २३॥ स्त्रियामुदोतौ वा ३-२ ईतः संश्चावा २ टा-इ-रेदादिदेद्वा तु बसेः १३-०६ नात यात् । ३-३०। प्रत्यये ङीर्नवा । ३-३१ श्रजातेः पुंसः ३-३२॥ किं यत्तस्यमामि ॥३-३३ छाया-हरिद्रयोः १३-२४| स्वस्रा | ३-३५। ह्रस्वोमि १३-३६ | नामन्यात्समः १३-३७ डो दीर्घो वा ३-३८) द्वा३-३६ नाम्न्यरं वा । ३-४०| बाप ए ३-४९। ईदूतोहस्यः १३ ४२ विव: ।३-४३ ऋतामुदस्य मौसु वा । ३-४४ ॥ आरः स्यादौ । ३-४५ वा अरा मातुः | ३ ४६ । नान्यरः । ३-४७ सौ न वा ३-४८ राज्ञः ३ ४१| जस शस्इसिङसांणो । ३-५०। टोणा । ३ ५११ इर्जस्य णो णा हौ ।३-५२२ हणममामा | ३-५३1 ईम्यिसाम्सुपि १३-५४। आजस्यटा-छसि उस्सु साणोष्षण १३-५५ पुस्यन श्राणो राजवच्च । ३ ५६ | श्रात्मनो णित्रा
इआ ॥३-५७| अतः सर्वादेर्डेर्जस: । ३-५८ ङ सिम्मि-स्थाः ॥३-५६१ न बानि वमेतदो हिं । ३-६२॥ श्रमो डेलि | ३-६१। किंतद्भयां डामः ३.६२॥ किंचन्यो उसः १३-१३। ईद्रयः सासे | ३-६४ | डोह डाला इआ काले । ३-६५) असेम्हां । ३-६६। तदो डोः १३-६५१ किमो डिपो डीसौ ।३-६८ इदमेतत्किं यत्तद्भयष्टो डिया १३-६६। तदो णः स्यादौ क्वचित् । ३-७०१ किमः कखोश्च । ३-७११ इदम इम: १३०७२ | पु-स्त्रियोर्न वायमिमिश्रा सौ १३-७३ | सिसयोरत् ।३-७४ | मैनहः । ३-०५। न त्थः । ३-५६ । सोम-शस्टा-भिसि ।३-७७२ श्रमेणम् ३८) क्ली बेस्य मेदमिएमो व ३-७६ फिमः किं । ३-८०) वेदं तदेतदो असम्भ्यां से सिमौ ३-८१) वैत्तदशे ङसेस्तो 'प्ताहे ॥३-८२। त्थे च तस्य लुक् ॥३-०३। परदीत म्मो वा । ३-८४ वैसेणमिणमोसिना १३-८५) तदश्च तः सोक्लीये | ३-८६ ॥ वादसो दस्य होनोदाम ३-मुः स्यादौ । ३८ म्मावयेश्री वा २३-५६॥ युष्मदस्तं तु