________________
★ संस्कृत-हिन्दी- टीका-र्योपेतम् ★
सरख ।
एक्aहि प्रक्खिहि सावण सन्नहि भद्दवड, माह महिश्रल-सत्थरि गण्डस्यले अङ्गिहि गिम्ह सुहच्छी-तिल-वणि भग्गसिरु, तहे मुहे मुह-पss श्रावासिउ सिसर ||२|| हिडा ! फुट्टि तड त्ति कर काल-यवेदें काई ? |
देraj हम विहिं कहिँ ठबs पहुँ विणु दुक्ख-सयाई ॥ ३॥ १०२६ - यत्तत्कभ्यो ङसो डासुन वा । ८ । ४ । ३५८ | अपभ्रंशे यत्तत्किम् इत्येतेम्योऽकारान्तेभ्यः परस्य ङसो डासु इत्यादेशो वा भवति ।
aurat
कन्तु महारउ हलि सहिए ! निच्छई रूस जासु । थिहि सथिह हरिथहिँ वि ठाउ वि फेडइ सासु ॥ १॥ जीवज कासु न वल्लहउँ धणु पुणु कासु न इछु । दोfor a अवसर - निवडचई तिणसम गण विसि ॥२॥
१०३० – स्त्रियां उहे १८१४ । ३५६| अपन में स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किम्य परयसो उहें इत्यादेशो वा भवति । जहें केरउ । तहें केरउ | कहें केरउ ।
१९३
१०३१ - यत्तवः स्यमो नं ८४३६०/ प्रपत्र शे यत्तदो: स्थाने स्यमोः परयोर्यथासंख्यं भ्रू, श्रं इत्यादेशो वा भवतः । प्राण चिह्नदि नाहु धरणि करदि न भ्रन्ति । पक्षे । तं बोल्लिइ जु निव्वह ।
१०३२ - इवम इमुः क्लीबे १८ । ४ । ३६१ | अपभ्रं से नपुंसकलिङ्गे वर्तमानस्येदमः स्यमोः परयोः इमु इत्यादेशो भवति । इमु कुलु तुह तरहउं । इमु कुलु देक्छु ।
१०३३ - एषः स्त्री-पुनीने एह एहो एह । ४४३६२॥ श्रपभ्रंशे स्त्रियां, पुंसि, नपुंसके वर्तमानस्यैतद: स्थाने स्यमोः परयोर्यथासंख्यम् एह, एहो, एहू इत्यादेशा भवन्ति । एह कुमारी, एहो नये एह मणोरह-ठाण
एहजे व चिन्तन्ताहं पच्छ हो विहाणु ॥१॥
१०३४ - एइर्जस् - शसोः । ८१४१ ३६३ । प्रपभ्रंशे एतदो जस्-शसोः परयोः एव इत्यादेशो भवति । एइ ति घोडा एह पति [ ३३०.४] एइ
छ
३६४ प्रपत्र में मंदसः स्वाने जस्-शसोः परयोः भो इ
१०३५ – प्रवसो त्यादेशो भवति |
जह पुछह घर बड्डाई तो बड़ा घर मोड । विलिय-जण- प्रभुद्धरण कन्तु कुंडीर
जोह ॥ शा