________________
|| अथ मागधी भाषा प्रारभ्यते ॥
व्रजो ओजः । ५, २, ४ ।
कौ० मागध्यां व्रजते जस्यञ्ञः स्यात् । यादेशापवादः । व्रजति - वञ्ञदि वस्त्र ।
=
[ आदेश विधिः ] मामध्यामनादेः क्षः कः । ५,२,१ ।
कौ० मागध्यामनादेः क्षस्य कः स्यात् । शुक्लपक्षः = सुक्कप के । भिक्षति = भिकदिभि - कदे । आदेस्तु क्षयः खयो ।
I
बी० मागध्येति । मागधी में अनादि क्ष को क= जिह्वामूलीय होता है । सुमल (शुक्ल १, ४,३६,२, ३, ६८, ७४) पक्ष - सुप्र० सू० क्षक ११ के ३, १, १२ सुलुप् सुक्लप के भिक्षु क्-अ- इ ५. १,२२ दिदे मि दिभि कदे । आदि क्ष को २, ३, ९ अय = वय - ३, १, १४ ओखयो । प्राङ, म्यामोक्षचक्षोः कः । ५, २,२ । कौ० मागयां प्राङभ्यां क्रमादीक्षचक्षोर्धात्वोः क्षस्य स्कः स्यात् । कापवादः । प्रेक्षते - पेस्कदि । आचष्टे = आचस्कदे 1
=
=
बी० प्राङिति । मागधी में प्र-ई-आ-चक्ष में क्ष को कापवाद एक होता है। प्रे २, ३, ६० पेक्ष्स्कु३, ४, ३० अ-ते = १ ई ए ५, १, २२.२३ षि — दे पेस्कदि पेस्कदे । श्राचक्ष-अ-दि-दे-क्ष स्क अवस्कदि, दे
छः श्च: । ५, २, ३ ।
कौ० मागध्या मस्के: छस्यश्चः स्यात् । गच्छ गच्छ नन्तु मुनीन् = गश्च गश्चनविय सुणिणो । आदेस्तु छागे = छाले ।
श्री० [छति । मागधी में अनादि छ को श्च होता है । छाग – सु = २, ९, १० ग ल ५, २, ११ ले ३, १, १२ सुलुप् छाले में आदि को नहीं ।
=
ज्ञञ्ञण्यन्याम् । ५, २, ५ ।
कौ० मागध्यामेषां नः स्यात् । अवज्ञा = अवत्रा ! अञ्जलिः अञ्जली । पुण्यं पुत्रं । कन्या=
कजा । बी० ज्ञेति । मागधी ज ज ण्य न्य को छत्र होता है। उदाहरण स्पष्ट है ।
जघो ग्यौ । ५, २, ६ ।
कौ० मागध्यां जकार द्यकारयोः क्रमाद--- थ्यौ स्तः । जतोयणे। यदि जइ यइ । विद्या = दिव्या ।
बी० जेति । मागधी में ज
को य तथा थ को य्य होता य ११ नने २, १,३२
[ । जन - सु = प्र० सू० णे ३, १, १२ सुलुप्यणो । यदि १, ४, २८ य= ज - प्र० सू० य २, २, १ दिइ १, १,२६ असंधि - यह । विद्या प्र० सू० द्यय्य = विथ्या 1 सोशल । ५, २, ७
कौ० मागध्यां क्रमात् सरो शली स्तः । सुरेशः - सुलेशे ।
बी० सराविति । मागधी में स को सर को ल होता है। सुरेश – सु = १, ४, ३६ श स सुप्र० सू० श - सु रे ले ५, २, ११ सुलुप् सुले शुले । स्फोषसोरग्नीष्मे सः । ५२, २८ ।
कौ० मागच्या संयुक्त स्थितयोः सषोः सः स्यात्ततु ग्रीष्मे । ऊर्ध्वं - लुबाधपवादः । उष्मा उस्मा |