________________
४६ | प्राकृत चिन्तामणि
सप्तम्यां मज्शाम्हमममहाः । ३, २, २६ ।
दो० अधिगति । विशत्याविभिन्न संख्यावाचक से पर आम् कौ० ङिसुपोरस्मदः स्थानेमज्यादय आदेशा स्युः । को पह, हं ये दो आदेश होते हैं । वि ओस् आम् = द्विउस्तुययाप्राप्तम् । मम्मि , अम्हम्मि ममम्मि --दो आम्० मू० व्ह, पहं = वेगह दोण्ह १, २, ३६ महन्मि, ठिो तवो। मयिस्थितं तपः। सुपि मझेसु विण्ह विर्ह दुण्ह दुष्हं । विंशति-आम त्रिशस्-आम्-१, मझे। इमामला दिला गो मम्मसु १, ५२, १४ विशति = वी त्रिंशत्-त्रीमत् ३३ त् = मी इत्यादि । अम्हस्यात्व विकल्पमते-अम्हास । सन्धि ४, ३६ श=स २, ३, ६८ श्री-ती ३,१,११ इत्यस्मत् ।
।इति ष्मदस्मरप्रकरणम। गद्दीचं - वीसाण, तीसाण। पी० सप्तेति । डि-सुप् से पूर्व अस्मद् को मज्म अम्ह-मम जश्शसातिण्णि । ३, २, ३१ । मह ये चार आदेश होते हैं । अस्मद्-डि-प्र० सू० मज्न कौ० जश्शभ्या सहोस्तिति-आदेश. स्याल्लिग४ ३, ५, ६ म्मि (=मिट १, १, १५)- मज्झम्मि ४। त्रये । तिपिण, मुणिणो, गुत्तोओ गाणाणि वा अस्थि अस्मद् .-सु (पू)-३,१,१६ ए-मासु १, १, ४७ पेछ वा। मज्झेसु ।
वी० जसिति । जस्-शस-सहित त्रिको तिणि आदेश होता [ अय संख्यावाचकशब्दाः]
है। त्रि-जस्-शस् = प्र० सू० तिण्णि । झें दो बुवे वेष्णि दोण्णि । ३, २, २६ ।
स्तिः । ३, २, ३०। कौ० जशशस्भ्यां सह द्वरेते पञ्चादेशाः स्युः । वे दो
को भिसादौ परे स्तिः स्यात् । तीहित्यादिमुनिदुवे वेणि दोण्णि, ह्रस्वे विणि दुपिण मुणी अस्थि
वत् । आमि-तिण्ह तिण्हं । सुपि-तीसु-तोसु। नवसु वा ।
।इति त्रिशब्दः । बोरिति । जस शस् सहित द्वि के स्थान में ये आदि .
बी० घरिति । भिस-यस्-आम्-सुप-से पूर्व त्रि पाँच आदेश होते हैं । १, २, ३६ लम्ब विणि दुष्णि ।
को ति आदेश होता है। त्रि-भिस्–भ्यस्-सुप्भिसाचो वे दो। ३, २, २९ ।
प्र० सू० त्रि=ति = शेष मुनिवत् । ति-आम् =३,२, कौ० भिस्भ्यसाम्सप्सु रेती स्तः। वेहि, देहि, कयं। ३२ ह ह =तिष्हं । द्वाभ्यांकृतम् । भ्यसि-वे सुन्तो दो सुन्ता, वित्तो जयशस्भ्यां चतरश्चउरो चत्तारि चत्तारो दत्तो ।
। ३, २, २७। बी० भिसेति । भिस्-यस्-आम्-सुप् से पूर्व द्वि को वे को चउरो चत्तारि चत्तारो चिन्ति पेच्छ वा। दो ये दो आदेश होते हैं। द्वि, भिस्-यस् = द्वि-वे
वी० जसिति । जस् ---शस सहित चतर के स्थान में चउरो दो ३, १, ५. भिस् -हि, हि, हि = देहि, दोहि हि हि ।
चत्तारि सारो ये तीन आदेश होते है। ७ सुन्तो, हिन्तो उ, ओ, तो-वे सुन्तो दो सुन्तो ४ । १, २, ३६ हस्व वित्ती दुत्तो।
या चतुरो भ्यसि च । ३,१, २१।। अविंशत्यादे. संख्याया आमोण्ह पहं । ३, २, ३२। कौ० चतुरो रलुप्युकारस्य वा दीर्घः स्याःभिस्भ्यस्सुको संख्यावाचकात्परस्यामो ह ह इत्येतो स्तो प्सु । चतुभि: चहि चहि । चतुभ्य:- चळन तु विंशत्यादेः। णदपवादः । वेण्ह चेहं। सुन्तो चउसुन्तो । चतूर्यु - चऊसु चउसु। आमि पञ्चह, पह, विशत्यादेस्तु-वीसाणं तीसाण। चउण्ह चउण्ह । ।इति संख्यावाचकाः। सुपि वेसु वेसुदोसु, दोसु।
बी० वेति । लुप् होने पर मिस्-भ्यस्-सुप् से पूर्व चतुर । इति सर्वनामप्रकरणम् । के च को विकल्प से दीर्घ होता है। चतुर-भिस्-भ्यस्