________________
४४ | प्राकृत चिन्तामणि
तूवं इमे पञ्चादेशाः स्युः । त्वमित्यर्थः । एवमग्रेऽपि तईयो। अणोतो निषेध से दीर्घाभाव-तइत्तो। तुहविभक्त्या सह युष्मदादेवाः स्युः । इत्युह्यम् । इसि-१५ दलुप् १६ हिदीर्घ - शेष सइयततुहा जसा भे तुम्होरह तुम तुम्भे । ३, २, २।
तुहाहि तहाहितो तुहाउ तहाओ तहत्तो। शेष लु दवत् ४०
रूप होते हैं। कौ० युष्मद -जस्मे --तुम्ह-उरह-तुब्भ-- तुम्भे । यूयम् ।
ङसिना तुम्ह तहिन्तो तुम । ३, २, ८ । वाम्भोज्झम्ही । ३, २, १४ ।
कौ० इसिना सह युष्मदस्त्रय आदेशा: स्युः । तरह
तहितो तुभ । बाभो ज्झम्ही। तुज्झ तुम्ह - कौ० सर्वत्र युष्मदादेशेषु स्थितस्य यस्य स्थाने
५-४०४५ । ज्य म्हो वा स्तः । तुब्भ = तुम तुम्ह। तुभे - तुझे तुम्हे -६
भ्यस्युम्होरह तु यह तुबमाः । ३, २,६।
कौ० भ्यसिपरे युष्मद: स्थाने इमे स्यूः । भ्यसश्च अमा तं तु तुए तुमे तुम सुह तुर्व । ३, २, ३।।
यथा प्राप्तम् । उम्हेहि उम्हाहि उम्हेसुन्तो उम्हासुन्तो कौ० त्वां-(युष्मद्-- आम्) =तं धन्दामि ।
उम्हे हिन्तो उम्हाहिन्तो उम्हाउ उम्हाओ उम्हत्तो। शसा भेवा तुझोरहे तुम्हे तुम्भे । ३, २, ४। एवं उय्हेहि ह । तुम्हेहि । तुब्भेहि ।। तुज्झेहि को० युष्मान् (= युष्मद्-शस! -भेवो तुज्झे उम्ह । तुम्हेहि ६ -- ५४ । तुम्हे तुभे -तुज्झे तुम्हें धम्म साहेमि । कथयामि। बी० म्यसीति । यस् से पूर्व युष्मद् के स्थान में उन्ह टा सइ तम् तइ तुए तमह तमाइ तमए तमतमे से उन्ह-तुह-तुभ १४ रभ = झ-म्ह-तज्म दि दे में। ३,२,५॥
सम्ह-३, १,१५ भ्यसहि . ७ सुन्तो हिन्तो उ, ओ तो को० युष्मद्-टा-तइतए १३ पञ्च वि समिओ १६ सह-सुन्ती-हिन्तो ने पूर्व अबा=ए पक्षे तथा
' उ, ओ से पूर्व अ-मा-उम्हेहि उम्हाहि इत्यादि ५४ हम पालणिज्जा । पञ्चापि समित्यः पालनीयाः।
होते हैं। भिसा भे उव्हेहिं उनमेहि उम्मेहिं तुम्हेंहि तुम्हेहिं डसा दि दे इ ए तु ते तइ तुम तुमे तुध तुह तुहं
।३, २,६। तुम्ह तुमो तुमाइ । ३, २, १० । कौ० युष्मद्-भिस् -भे उव्हेहिं तिण्णिवि गुत्तीओ कौ० युष्मद्-डस्-दि--दे."तुमाइ १५ चारित रक्खणिज्जा। युष्माभिस्तिस्रोऽपि गुप्तयो परमं विमलं अस्थि । तव चारित्रं परमं विमलरक्षणीयाः।
मस्तीत्यर्थः। उसो तइ सुह तुम तुव तुमाः । ३, २, ७। आमा भेवो तु तुमाण तुवाण तुहाणोम्हाणतुम्मको० उन्मौ परे युष्मदः स्थाने एते आदेशाः स्युः। त भ त भाणाः । ३, २, ११ । ङसेस्तु यथा प्राप्तम्। त्वत्त ईहिन्तो तईउ तईओ दी० आमेति । युरुपद्---आम् = भे–चो--१० | भ = तइतौ। तुहा तुहाहि नुहाहिन्तो तुहाउ तुहाओ उभ-ह-१, १, ४३ णवा- = भे-वो-तुतुहत्तो। एवं तुम तुव तुभ = तुज्झ तुम्हानाम्। तुमाण तुमाणं इत्यादि । २३ । मिलित्व ४० रूपाणि ।
डिनातइ तए तुमे तुमाइ तुमाए । ३, २, १२। जी० लसाविति । इसि मे पूर्व युष्मद के स्थान में तइ आदि दी० डीति । युष्मद्-डितइ तर तुमे तुमाइ तुमए । सात-आदेश होते हैं । युष्मद् = असि-प्र. सू० युष्मद् = डिसुपोस्तु तुम तुव तुह तुम्माः । ३, २, १३ ॥ तह-तुह तुम तुव-तुभ १४ ब्भ = ज्य-मृतुज्झ= तुम्ह कौ० डिसुपोः परयोः युस्मदः स्थाने इमे स्युः । --३, १६ हिन्तो, ३ ओ तो- दीर्घ = त ईहिन्तो तईउ उस्तु यथा प्राप्तम् । त्वयि = तुम्मि तुवम्मि