________________
प्राकृत चिन्तामणि | २७
स्त =थ-प्र० सू० थ प २,२,११,१,२६ ति= ग्गिा३, १, २५ सू= दलूप् १,१, १४ दीर्ष अगणी १३, १, २५ स्था० =-देवत्थुई देवथई । शेष स्पष्ट है। (=नी २, १, ३२) अग्गी । मूकादौ । २, ३, ७८ । (सेवादों है-८, २, ६) पंतप्तवत्र क्रियास्वित् । २, ३, ८४। को मुकादिषु यथादर्शनं मनादी हलो वा द्वित्वं कोर्ष योस्त प्तादिषु च स्केरन्त्य हल: प्रागिद् वा स्यात् मुक्को पुको शवला बा । अकोराः । दरिसणं दसणं ।। परिसं वास । दी० मुकेति । भूकादि (सेवादि) में यथादर्शन (अनादि) तविओ तत्तो। वन्दामि अज्जारं। वज्ज। हल को ढिस्व विफल्प से होता है । मूक -सु-प्र. सू५ किारया । हयनाण कियाहाण ।। क= द्वित्व १, २, ३६ ह्रस्व पक्ष में २, ३. १, १, १, श्रीहीहं दिष्टया कृत्स्न हर्षामर्ष परामर्शचित् २६ क-तृप्–असंधि = मूस्को मुओ । अस्मद–२, ४,
।२,३,८५ ।। ५ केर–प्र० सू० कक्के १, १, २८ द-लुप् २, ३: कौ० चित्वान्नित्यमिति । सिरी । हिरी। है । वरिहो ५३ स्म-म्ह–स्वा० = अम्हकरं।
अरिहो । दिदिया। कसिणा। हरिसी । अमरिसो। प्रभूतादौ चित् । २, ३, ७६ ।
परामरिसो। है-८, २,६८)
बी० ?ति । र्श-र्ष तथा तप्तादि में अन्त्य हल से पूर्व
बी० पीति । —ष तथा त की० चित्वान्नित्यं द्वित्वं स्यात् । पहु ( --प्रभू) तं।
इकार होता है । दर्शन-आदर्श -- मु= प्र०यू० शं =रि तल्ल ।। न धष्टद्युम्नेण: ॥२.३.३० । घटठज्जणा - ११, ३६ श-स २५, ३२ न=ण :२.१३६ ॥इति द्वित्व प्रकरणम। सय ३.१, १३, २६-आयरिसो दरिसणं । पक्ष??
४६ -दं २, ३, ६८, सं = =प्रायसो दसणं । वर्ष दी० प्रभूतेति । प्रभूतानि (तैलादि) में यथादर्शन हल् को .-सुप्र०सू०र्ष = रिप पक्षे २, ३, ६८५ प १, २० वित्व नित्य होता है। प्रभूत-तैल-सुप्र० सूत.७ववा १, ४, ३६ष=स३, १, २६ स्वार वरिस ल-द्वित्व १, २, ३८ ह्रस्व, ३, ४६ ऐ..-ए, २. १,७ वास । तप्त-यज-क्रिया-सु-प्र० सू० प्तना पित. ऊ-उ, ३, ६६ प्रप३, १, २६ स्वार= पहत्तं च जिर, कि= किरि पक्ष २, ३, ६६.६८.७८.५ तेल्ल । ७६ । धृष्टद्युम्न-सु=१, ३, २७ धु=ध २, ब स, पाउज कि-- कि-वा०-२,१, १पि३, २८. ७५ ष्ट=छ २१, ७४ धु = ज्जु ३६ मत=ण वि२, २, १. त--अ-जि-३, १.१.२६ असंधि८० । द्वित्व निषध ३.१,१३ सू= ओड़ = धज्जुणी सविओ बहर किरिया, पक्षे तत्तो बज्ज किया । ४।
॥द्वित्व प्रकरण समाप्त । श्री-ही-अहं-हर्ष-अमर्ष–परामर्भ--स्न-- [ अथागम प्रकरणम् ]
दिष्टया-सुप्र० मू० से रन-य से पूर्व इ-१.
३, २७ कृ= ४, ३२..- =स, २, ३, ८, ७५ क्ष्माश्लाघारत्नेऽन्त्यहलः । २. ३, ८२।।
टि-ट्ठिी ६६ सि-सि बाहुसकादद्वित्वं-वाकौ० प्रागदित्यनुवर्तते । एषु स्केरन्त्यहल: पूर्वमका- सिरी, हिरीत्यादि । ५। रागम: स्यात् । छमा । सलाहा। रयणं । वाऽग्नो। यात्स्याच्चैत्यमध्यवार्यतुल्ये । २, ३, ८६ । १३ । अगणी अगदी।
कौ० एषु स्कर्थात्प्राङ नित्यमित् स्यात् । स्याद्वाद: बी० मेति । क्षमा-इलाधा-रत्न-मु=प्र० सू० मा = =सियावायो। चेइयं । भवियो। बीयतुल्येषु । क्षमा-ला-शला-..-ल-तन--.२.३.१८ क्ष=छ, वोरियं बरियं चोरियं इत्यादि। ५६। लादक्लम१.४, ३६ श स २, १.३२ न = ण २, २. १, ई त = तुल्ये । ८७ । क्लेशः - किलेसो। सिलेसो सिलिय ३१. ११. १३ स्वाs = छमा सलाहा रयणं । ६६ । महो। क्लमतुल्येतु-क्लम: कमो। क्लीवः - अग्नि-सुप्र० सू० ग्नि = गनि, पक्ष २.३, ६७. ७४ कीवो।७।नात्स्वप्ने । म । सिमिणो सिविणो।