________________
A
(५८) पृथग्वृष्टिवृष्ट नप्तृक दंगे । १, ३, ३७ । कौस्थाने स्तवं हि पुहं । विट्ठौ वुट्टो । विट्ठो वुट्ठो । नत्तिओनत्तुओ मिङ्ग मुङ्गो । ३७। वृहस्पती वा । ३८ । sant वास्त: । विप्पड वुहष्कई । पक्षे वह फई | ३८ | इजेड चोवृते । ३६ । विष्ट, वेण्ट, बोण्टं । मृष्यृज्जोचः । । ४ । मृषावाद : मुसावायो, मुसावायो, मोसावायो । ऋपोऽरिदृप्ते । । ४१ । हरि । आहते दुढिः । ४२ । आढियो ।
1
पह
बी० पृथगिति । पृथग्दृष्टि वृष्ट नप्तृक तथा मृदङ्ग में ऋको ६ तथा उ होता है पृथक् १, १, २८ कुलुप् २, १, ७, ८ . ६ ४ ३ १ २६ स्वादि पुरं पिद्य पुषं । वृष्टि-सु-वृष्ट-सु- प्र. सु. इ – २, ३, ३८, ७६ष्ट – २, १, १३, २५ स्वा० विट्ठी बुट्ठी विट्ठी चुट्टो । नप्तुक सु. प्र. सू. इ उ २, ३, ६७.७५ तत्त २. १. १ कलु १ १ २६ असंधिनसिओ, नत्तूओ । मृदङ्ग - सुभ सू. ए उद्- लुप् अधि १, २, १० अ६३, १, १२ स्वा०मिङ्गो मुइङ्गो । ३७ । वृहस्पति – सु = ऋ - ३३ - वि० २३,४६,७६ स्पष्फ २, २, ११, १ २६ तू – लुप् – असंधि = ३. १, २५ स्वा० बिफर्ड युद्धप्फइ । पक्ष १, ३, २७ अ = वहष्फई । ३८ । वृन्तः सु = ऋ - ३ – ए – भो, २. ३, ३७ पट २१.२६ स्वा० = विष्ट वेण्ट वोटं । ३६ । मृषावाद — सु = ऋ, ऊ. ओ १, ४, ३६ ष स २. २, १. ३. य स्वा० मुसावायो, भूमाबायोमोवायो । ४० । सुऋ अरि २. २. १. १, १, २, ३, ११३ दरिओ तु 'हप्तेऽरिता' इति सूत्र, दरिओ इति रूप न ( १२ ) त्रिविक्रमेण कृतं तच्चिन्त्यमेव । दरिओ इति रूपासिद्ध: । दरीनि रूगपत्तेश्च । ४० ।। आहत - सुदृढि स--लुप्असंधि स्वा० = अढिओ ॥ ४२ ॥
(५९) दृशि विकक्सेरि: ।१, ३, ४३ ॥
को० 'त्यदादिषु' 'क्सश्च' (पा०सु०वा० ३ २ ६० ) इतिविहिता ये क्विन कन्सास्तदन्ते दृशधात हस्थाने रिः स्यात् । सरी, सरिसो | सरिक्षो । ४३ ।
प्राकृत चिन्तामणि | ११
केवलस्य । ४४ । रिद्धी, रिच्छो । ऋषि ऋण, ऋजु ऋतु ऋषभे वा । ४५ । रिसी इसी । रिण रिज्जू अज्जू । रिक उक । रिसहो उसहो
अणं ।
। ४५ ।
बी० दृणीति । ३२ ६० पा० सू० वा०से विहित विनादिप्रत्ययान्त - दशधातु में टू के स्थान में रि आदेश होता है ।
सदृशू, ग, क्ष- सु = ५. सू. ६१ १.२५ मा लुप् १, ४, ३६ श= स= २३. १८.७६ ५= च्छ ३,१२६ १३ स्वा० सरी । सरियो सांग्च्छां |४३| ऋऋऋद्धि सुचि स्वा० रिच्छो रिद्धी । ४४ । ऋषि ऋण ऋजु-धातु-ऋषभ - सु = ४५ ऋ = रिः १, ४, ३६ = २१, ७ भ=ह २. २५० जज्ज २२. १. १. १२६ तू लुप् असंधि ३ १२५, २६. १३ - स्वा०रिसी, ण ज्जू ऊ सहो । पक्ष १ ३२७२६३३-अ, इ, उ = अणं । इसी । उज्जू, उऊ उसी ।
(६०) इलिचक्लृन्नवलृ तेलृतः । १, ३, ४६ ।
कौ० स्पष्टम् । किलिन्नो । किलितो । (प्त २, ३, ६७. ७५) ।। ३, १, १३ सु = ओड् ।
(६१) इदेतो वा चपेटा वेदना केसरे देवरे
। १, ३, ४७ ॥
कौ० चपेटादिष्वेतद्वत्वं वा स्यात् । चविडा चयेडा विवेणा कि, केसरं दिल, देवरो ॥ ४७ ॥ उत्स्तेने । ४८ । धूणी घेणो ।
दो० इदेत इति । चपेटादि में ए को इ विकल्प से होता है। चपे - २, १ १५, १७. ४१. टल. ड. प्र. सू. २, २.
० ए इ चवि, बेलाढा । वेदना देवर१. – लु १, १, २६ अघि २ १.३२, ६. १. ११, १३, स्वा विवे– अणा दिअसे देव) | ॥ ४३ ॥ स्तेन मु२. २. ४२ स्ते थे, न. रदा० एक = थू, पेण ॥४६॥