________________
इतरथा कृतकृत्यत्वेन भगवत्तो यथाकथंचित्तत्रैव भवे मुक्तिसंभवास्किमनेनेति । साम्प्रतिकस्तु भवभिप्रेत उन्मार्गप्रसापकत्वेन,सम्माप्रणाशकत्वेन, जिनाधासर्बस्वलुण्टाकत्वेन, यतिधर्ममाणिक्यकुटाकत्वेन च गुणसमुदायरूपत्वस्य संघलक्षणस्याभावान संघः। यदुक्तम्
केइ उम्मग्गद्वियं, उत्सुत्तपरूवयं पहुं लोय । दलु भणति संघ, संघसरूयं अयाणता ॥१॥ . मुहसीलाओ सच्छंदचारिणो वेरिणो सिपहस्स । आणाभट्ठाओ बहु-जणाओ मा भणह संघोति ॥ २॥ पर पहुकश पासवासोऽपि संघ इत्यभिधया लोकेऽभिधीयत इति मुग्ध ! नाम्ना विप्रलब्धोऽसि । यदुक्तं
एको साहू एका वि साहुणि साचओ य सड्डो य । आणाजुत्तो संघो, सेसो पुण अद्विसंधाओ ।।१॥ अतः संघलक्षणाभावान्नायं बहुमानमहति, तद् बहुमानादिकारिणो भगवत्प्रत्यनीकादिभावेनाभिधानात् । यदुक्तं- .
आणाए अवटुंतं, जो उववृद्धिा मोहदोसेणं । तित्थयरस्स सुयस्स य, संघस्स य पचणीओ सो ॥ १ ॥ तथा
जो साहिजे बट्टह, आणाभंगे पयमाणार्म । मणवायाकारहिं, समाणदोसं तयं विति ॥ १॥ अतएव सुखसीलतानुरागादेरसंघमपि संघ इत्यभिदधतां प्रायश्चित्तं प्रतिपादित सिद्धान्ते । यदाह--
अस्संघ संघ जे, मणति रागेण अहव दोसेण । छओ वा मूलं वा, पच्छित्तं जायए तेसि ॥१॥ तस्माद् युक्तं करतया प्रकृतसंघस्य व्याघ्रतया [नि]रूपणम् ।" गुणसमुदाय, संघ, प्रक्चन तथा तीर्थ शब्द एकार्थक हैं तथा शान, दर्शन, चारित्र गुणों से परिपूर्ण साधु के समुदाय को