SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ इतरथा कृतकृत्यत्वेन भगवत्तो यथाकथंचित्तत्रैव भवे मुक्तिसंभवास्किमनेनेति । साम्प्रतिकस्तु भवभिप्रेत उन्मार्गप्रसापकत्वेन,सम्माप्रणाशकत्वेन, जिनाधासर्बस्वलुण्टाकत्वेन, यतिधर्ममाणिक्यकुटाकत्वेन च गुणसमुदायरूपत्वस्य संघलक्षणस्याभावान संघः। यदुक्तम् केइ उम्मग्गद्वियं, उत्सुत्तपरूवयं पहुं लोय । दलु भणति संघ, संघसरूयं अयाणता ॥१॥ . मुहसीलाओ सच्छंदचारिणो वेरिणो सिपहस्स । आणाभट्ठाओ बहु-जणाओ मा भणह संघोति ॥ २॥ पर पहुकश पासवासोऽपि संघ इत्यभिधया लोकेऽभिधीयत इति मुग्ध ! नाम्ना विप्रलब्धोऽसि । यदुक्तं एको साहू एका वि साहुणि साचओ य सड्डो य । आणाजुत्तो संघो, सेसो पुण अद्विसंधाओ ।।१॥ अतः संघलक्षणाभावान्नायं बहुमानमहति, तद् बहुमानादिकारिणो भगवत्प्रत्यनीकादिभावेनाभिधानात् । यदुक्तं- . आणाए अवटुंतं, जो उववृद्धिा मोहदोसेणं । तित्थयरस्स सुयस्स य, संघस्स य पचणीओ सो ॥ १ ॥ तथा जो साहिजे बट्टह, आणाभंगे पयमाणार्म । मणवायाकारहिं, समाणदोसं तयं विति ॥ १॥ अतएव सुखसीलतानुरागादेरसंघमपि संघ इत्यभिदधतां प्रायश्चित्तं प्रतिपादित सिद्धान्ते । यदाह-- अस्संघ संघ जे, मणति रागेण अहव दोसेण । छओ वा मूलं वा, पच्छित्तं जायए तेसि ॥१॥ तस्माद् युक्तं करतया प्रकृतसंघस्य व्याघ्रतया [नि]रूपणम् ।" गुणसमुदाय, संघ, प्रक्चन तथा तीर्थ शब्द एकार्थक हैं तथा शान, दर्शन, चारित्र गुणों से परिपूर्ण साधु के समुदाय को
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy