________________
CAKACAX
मादृश इह प्रकरणे, महापको विवेश पालोऽपि । यद्यलिलग्नस्तं अयत गुरुं यशोदेवम् ॥ २॥ आसीदिह चन्द्रकुले, श्रीश्रीप्रभसूरिरागमधुरीणः। तत्पदकमलमरालः, श्रीसाणिक्यप्रभाचार्यः ॥ ३ ॥ तच्छिष्याणु+जैडधी-सात्मविदे सूरियसिंहाण , निमशिशुपति मुरधे दीपिकामेनाम् ४ ॥४॥ अनया पिण्डविशुद्धे-र्दीपिकया साधवः करस्थितया । *शस्यावलोककुशला, दोषोत्थतमांस्यपहरन्तु ।। ५ ।। विक्रमतो वर्षाणां, पञ्चनवत्यधिकरविमितशतेषु(१२९५)। विहितेयं श्लोकैरिह, सूत्रयुता व्यधिकसप्तशती(७०३)॥६॥ एषा पिण्डविशुद्धिसाधनधियां बोधात्मिका दीपिका, तन्वाना विशदप्रमापरिचयं दरे हरन्ती तमः। श्रेयः श्रीमरसङ्गमेन दधती सत्पात्रशोमां परां, विद्वद्भिः स्वपरप्रकाशनकृते स्नेहेन सम्पुष्यताम् ॥ ७॥
इति पिण्डविशुद्धिदीपिका समाप्ता । ०७०३। संवत् शनिमनिशशिकलामितवर्षे (१६७१) अरहती आश्विनसितद्वितीयातीयौ रविवारे श्रीमरोडकोट्टे श्रीवाचनाचार्यश्रीविजयमंदिरमणिवराणाम् शिष्य पं० सौभाग्यमेरुसाधुना लिखितमिदं । शुभं भूयात् लेखकपाठयोः । इति अ. पुस्तके ।
+"च्छिष्योऽहं ज. प. अ. x" मेताम्" प. I *"तस्या." (2) प. अ.। सिं० १५०८ वर्षे श्रीदेवकुलके प्रतीपत्तियौ भौमदिने लिखितं । इति इ. पुस्तकान्ते । 2.87 ..
FACANCHECK
R