SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पिण्ड बुद्धि० काइमे तम् Bell! व्याख्येयस्ततञ्च पञ्चकेन पञ्च केनाऽऽगमप्रसिद्धप्रायश्चित्तलक्षणेन कृत्वा यका 'हानि' स्वानुष्ठानव्ययो व्येति चाशुद्धाहारग्रहणादिनाऽपरोधसम्भवे तच्छुद्ध्यर्थं विधीयमानमनुष्ठानं नृपापराधे दीयमानदण्डद्रव्यवत् सा पञ्चकपरिहाणिस्तया, एतदुक्तं भवति सर्वथा शुद्धात गुरुकापचादिशेषदुष्टमाहारं गृह्णीयात्, तस्याप्राप्तौ लघुगुरुदशक प्रायश्विचाई + दोषवन्तं, तस्याऽप्यभावे लघुगुरुपञ्चदशकप्रायश्चित्तार्हदोषदुष्टमित्यादि, न पुनः कारणोत्पत्तावपि गुरुगुरुतरप्रायश्विचशोध्य गुरुगुरुचरदोषदुष्टमशनादि प्रथमत एवासेवेतेति । कः ? इत्याह- 'उत्सगपिवाद' कारणाभावसद्भाव 'वेत्ति' अनयच्छति यः स उत्सर्गापवादविद्वान् सम्यगधीतच्छेदादिश्रुत इत्यर्थः । साधुरिति गम्यते । 'यथा' येन देहोपष्टम्मकरणलक्षयेन प्रकारेण 'चरणगुणा' आवश्यकादयश्चारित्रधर्मा 'न' नैव 'इीयन्ते' हानिमुपगच्छन्तीति गाथार्थः ॥ १०१ ॥ इत्थं चास्य यतनया प्रवर्तमानस्य विराधनाऽपि निर्जराफलैवेति प्रतिपादयन्नाह - " दी० - ' शोषयन् ' विशुद्धपिण्डार्थमन्वेषयन् च शब्द उपदेशान्तरसम्मुच्चये, कानू ? इमान् दोषान् । ' तथा ' तेन - निर्दोषा द्वाराप्राप्तौ मनामशुद्धस्यापि ग्रहणेन 'यतेत' यतनां कुर्यात् क ? सर्वत्र क्षेत्रकालादौ कथा १ पञ्चकन्या, पञ्चकशब्दोऽत्र वीप्सया व्याख्येपस्ततः पञ्चपञ्चकेन सूत्रप्रसिद्ध प्रायश्चिचलक्षणेन या हानिः स्वानुष्ठानव्ययरूपा, कोऽर्थः १ सदोषाहारग्रहणाद्यपराद्ध विधीयमानानुष्ठानं, नृपापराधे दीयमानदण्डद्रव्यवत्, दया को यतेत ! 'उत्सर्गापवादवित्' कारणामात्रसद्भावविद्वान् पतिः, यथा किं स्यात् ? इत्याह-चरणगुणा न हीयन्त इति गाथार्थः ॥ १०१ ॥ इत्यं चासठस्य यतनायोगे निर्जरामाइ + "दोषदुष्टमाद्वारे गृह्णीयातस्याभावे ” ज. | 282 ग्रहणैषणादोषदशके यतना युक्तस्य विरात्र नाया अपि निर्जरा फलत्वम् । ॥ ९८ ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy