________________
'राजा' नृपस्तत्र च मुदित मूर्द्धाभिषिक्तवेत्यादि चतुर्भङ्गी, तत्र प्रथमो दोपाभावेऽपि वर्जनीयोऽसावितरेषु तु दोषसम्भव एवेति । 'अष्टविधोऽष्टभेदस्तस्य राज्ञो भवति 'पिण्डो' भैक्षं, तद्यथा
"असणाईया चउरो, वत्थं पायं च कंबलं चेत्र । पाउंछणगं च तहा, अट्ठविहो रायपिंडो उ ॥ १ ॥ " ' पूर्वेतराणा' मादिमा न्तिम जिन साधूनां 'एप' राजपिण्डो व्याघातादिभिर्दोषैः 'प्रतिक्रुष्टो' निषिद्धो जिनैस्तथाहि"ईसरपभिर्हि तर्हि, बाघाओ खद्धलोहुदाराणं । दंसणसंगो गरहा, इयरेसि न अप्पमायाओ ॥ १ ॥ "
'ईश्वरप्रभृतिभिर्युवराजादिभिरादिशब्दात्तलवरमा डम्बिकादिपरिग्रहः, तलवरच राज्ञ उत्थामनिको बद्धपदः, माडम्बिकस्तु संनिवेशविशेषनायकस्तैः प्रविशद्भिर्निर्गच्छद्भिश्च सपरिकरैस्तस्मिन् - राजकुले 'व्याघातः' स्खलना साधोस्तत्र प्रवेशस्य निर्गमस्य चा, अत एव मिक्षास्वाध्याय कार्याणामपि स्यात्, अमङ्गलबुद्ध्या इननं वा कोऽपि कुर्यात्सम्मर्दास्कायपात्राणां भङ्गो वा स्यात्, तथा 'खद्ध'त्ति प्रचुरेऽनादौ लभ्यमाने यो 'लोभो' लुब्धता स खद्धलोभः, स च तत्र स्यात्चतश्चैषणाप्रेरणं स्यात्, तथा 'उदाराणां' उदारदेहानां हस्त्यश्व स्त्रीपुरुषादीनां 'दर्शने' ऽवलोकने 'सो' ऽभिष्वङ्गो-दर्शनसङ्गः स्यात्, ततथाऽऽत्मविराधनादयः स्युः, तथा चारिक- चोरा-मिमर-कामुकादिसम्भावनया राजकोपात्कुलगणसङ्घाद्युपघातः स्यात्, तथा 'गर्दा' निन्दा, ess राजप्रतिग्रहमेते गर्हणीयमपि स्वीकुर्वन्ति, गर्हणीयता च तस्य स्मात्तैरेवमुच्यते"राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर ! । स्विन्नानामिव बीजानां पुनर्जन्म न विद्यते ॥ १ ॥
—
* “मुद्दितो मूर्द्धाभिषिकश्च १, सुदितो न मूर्द्धाभिषिकः २, मूर्द्धाभिषिको न मुदितः ३, न मुदितो न मूर्द्धाभिषिक्तः 2।” इति पर्यायः अ० ।
269