________________
पिण्डविशुद्धि०
टीकाइयो
पेतम्
॥ ६१ ॥
गुरूण पासम्म । कहिओ नियपरिणामो, तत्तो गुरुणा इमं भणिओ ।। २२ ।। उत्तमकुलुग्भवाणं, विवेयरवणावराण होऊगं । इह-परलोयविरुद्धं, किं जुतं ? एरिसं काउं ।। २३ ।। अविय-दीहरसीलं परित्रा- लिऊन विसएसु वच्छ ! मा रमसु । को गोपयम्मि बुझ्इ ?, जलईि तरिऊण चाहाहिं ।। २४ ।। " वरि विश्रुतु म विसयसुहु, एकसि विखिण मरंनि नर ! | विसयामिसमोहिया, बहुसो नरइ पडंति ।। २५ ।। " तो खुड्डगेण भणियं, एवं एयं न एत्थ संदेहो । भयवं । किंतु न तरिमो, पञ्चजं संपयं काउं ॥ २६ ॥ यतः - अक्खितं मे चित्तं ताहिं उत्तट्टहरिणनयणाहिं + । इय वोतुं मोत्तूणं, लिंग गुरुपायमूलम्मि || २७ || नीहरिओ बसहीओ, पत्तो गेहं नडल बाओ वि । दोदिगिरीगाओ, पिउणा एवं च भणियाओ ॥ २८ ॥ धम्मारत्तचित्तो, उत्तमपगई य एस सप्पुरिसो । ता तह सुइभूयाहिं, अप्पमत्ताहिं च निचपि ॥ २९ ॥ उयरियो जह नो, वेरगं तुम्ह गच्छह कर्हिचि । इय भणियाओ ताओ, तं आराहिंति तहचेव ॥ ३० ॥ [ युग्मम् ] एवं वञ्चड् कालो, विसयसुहं तस्स अणुइवंतस्स । अह अन्नया कयाई, निम्माहिलं नाडयं रचो ।। ३१ ।। दिवसे दंसेयचं, तओ गया उनडास | आसादभूइपमुहा, तत्तो य इमम्मि पत्थावे || ३२ || पहरिकं नाऊणं, आसाढ भूइनडस्स भजाओ । निम्मरमयपाणेणं, पणटुचेयन्नभावाओ || ३३ || विगलिय नियंसणाओ, वमियमयगंधगरहणिजाओ। गंधायड्डियX भिणिहणिभिर्णितमच्छिदुपेच्छाओ || ३४ ॥ चिद्वैति जाव ता झत्ति, राइणो दूइकअवक्खेवे । नाडयऽवसराभावे, समामया नियय||३५|| स विनडा तचों, आसादभूई वि वासभवणम्मि । निययम्मि संपविट्ठो, तत्तो ताओ पलोएत्ता ॥ ३६ ॥ + उनस्सरिणनयनाभिः । " भिणिभिणिभिणित " प. भिणिभिणित' ह. ।
208
द्वितीयो
स्पादन
दोपे
मायापि
आषा
भूत्युद हरणम्
॥ ६