________________
पउमचरिड
स्थापश्यमादिस्परशः । मादित्यरक्षस्यापस्य भीमप्रभः। भीमप्रमस्यापत्यं पूजाईन् । पूजाहसोऽपत्यं जितभास्करः । जितमास्करस्थापत्यं संपरिकीर्तिः । संपरिकीतरपरयं सुमोवः । सुग्रीवस्थापत्यं हरिग्रीवः । हरिग्रीवस्थापत्य श्रीग्रोवः । श्रीग्रीवस्यापत्यं सुमुखः । सुमुखस्यापस्य सुम्यक्तः । मुम्यक्त स्थापत्यं मृगवेगः। मृगवेगस्यापत्यं भानुगतिः। भानुगतेरपस्यमिन्द्रः। इन्द्रस्यापत्यमिन्द्रप्रमः । इन्द्रप्रभस्यापत्यं मेघः । मेघस्मापत्यं सिंहवदनः। सिंहबदनस्यापत्यं पविः । पवेरपत्यमिन्द्रविदुः । इनविटोरपत्यं मानुधर्मा । भानुचर्मणोऽपरथं मानुः । मानोरमस्यं सुरारि । सुरारपत्वं बिजटः । त्रिजटस्यापप्यं. मीमः । मोमस्थापल्यं महामोमः। महामीमस्यापत्यं मोहनः । मोहनस्यापस्यमकारकः । अङ्गारकस्यापरमं रविः । बेपत्यं चकारः। चकारस्पापस्यं वनोदरः । वनोदरस्थापत्यं प्रमोदः। प्रमोदक्यापस्यं सिंहविक्रमः । सिंहविक्रमस्यापत्यं चामुण्डः । चामुण्दस्यापत्वं घातकः । घातकस्यापत्यं भीष्मः । भीष्मस्यापत्यं द्विपबाहुः । द्विपबाहोरपत्थमरिमर्दनः । अरिमर्दनस्थापल्य निर्वाणमक्तिः । निर्वामभरपत्यमुम्नश्रीः । उपनियोऽपत्यम अतिः । अहहरपत्यं अनुत्तरः । अनुत्तरस्यापरणं गत्युत्तमः । गत्युत्तमस्यापत्यमनिलः । अनिकस्पायं चण्डः। 'चपस्यापत्य लक्कामोकः । लाशोकस्यापत्यं मयूरः । मयूरस्यापस्य महाबाहुः । महाशाहोरपस्यं मनोरमः । मनोरमस्यापत्यं भास्करः। भास्करस्यापत्य हवगतिः। बृहद्गतेरपस्थं वृहस्कान्सः । मुहरकान्तस्थापत्यमरिसंत्रासः । भरिसंत्रास्यापत्यं चन्द्रातः । चन्द्रावतस्यापत्यं महारवः । महारवस्थापल्य मेघध्वनिः । मेघध्वनेरपस्यं ग्रहक्षोभः । ग्रहक्षामस्यापस्य नक्षत्रदमनः । नक्षत्रदमनस्यापत्यं तारकः । तारकस्यापत्वं मेघनादः । मेघनादस्यापत्यं कीतिप्रवकः । इत्येतानि चतुःषष्टिसिंहासनानि ।