________________
३२८
पाश्वभ्युदय
अनेन तदुपसर्गाविर एवं नागेन्द्र पद्मावतीभ्यां फणावलिच्छत्रद्वयं विरचितमिति पुराणार्थः सूच्यते । चास्यामं बद्धं शक्राविष्ठेन धनदेन विरचितम् आस्थानं समवशरणं यस्य तं देवं पार्श्वतीर्थनाथम् । स दैत्यः कमठचरोऽसुरः । त्यक्तः मुक्तविरोधः सन् । शरणं रक्षितारम् । "शरणं गृहरक्षित्रोः" इत्यमरः । अकूत अकरोत् । 'डुकृञ् करणे' लुङि तङ । वारिवाहः मेघः । याचितः प्रार्थितः सन् । निशोऽपि निर्गजितोऽपि । चातकेभ्यः पक्षिविदोषेभ्यः । अभिलषितं वाञ्छितम् । जलम् उदकम् । यथा यद्वत् प्रविशति तद्वदित्यर्थः एवं तीर्थनाथो भवान् । अस्मभ्यं नः । श्रमः अभ्युदयनिः श्रेयससम्पत्तिम् । प्रदिशसि प्रदाता भवति । इह् पर जन्मनि सुखदाता भवसीति भावः ॥ ६० ।।
प्रत्युत्कीर्णो यदि च भगवन्भव्यलोकैकमित्रात्,
स्वतः श्रेयः फलमभिमतं प्राप्नुयादेव भक्तः । प्रत्युक्तैः कि फलति जगते कल्पवृक्षः फलानि, प्रत्युक्तं हि प्रणमिसु सतामीप्सितार्थक्रियैव ॥ ६१॥
प्रत्युत्कीर्ण इति ॥ भगवन् भो पार्श्वनाथ । भवतः माक्तिकजनः । त्वां प्रत्युत्कीर्णः अभ्युदयादि सुख मम देहीति प्रतिवाक्यत्कीर्णः । यदि च चेतहि भब्लोकैकमित्रात् भव्यलोकानां भाषितुकजनानाम्। एक मुख्य मित्र श्रेयसुख तस्मात् । "लोकस्तु भुषने जने" "एके मुख्यान्यकेवलाः" इत्युभयत्राप्यमरः । त्वत्तः भवत्सकाशात् । अभिमतं वाञ्छितम् । षेयः फलं सौख्यफलम् । प्राप्नुयादेष उपलभेतैवेति निश्चयः । तथाहि । करवक्षः सुरद्रुमः । जगते सुकृतिने लोकाय । फलाम अभीष्टवस्तूनि । प्रत्युक्तेः दिशामीति प्रत्युत्तरैः । फलति कि निष्पादयति किम् । किं तर्हि तो सत्पुरुषाणाम् । प्रणयिषु विनयवत्सु जनेषु । ईप्सितार्थक्रिय अभिमतार्थप्रदानमेव । प्रत्युक्तं हि प्रतिवचनं हि क्रिया केवलमुप्तरमित्यर्थः 1 "नीचो वदति न कुरुते न वदति सुजनः करोत्येव ।" इति तात्पर्यम् ॥ ६१॥
अन्वय- सः त्यक्तवैरः दैत्यः तच्छायायां समधिक रुचि उत्पन्नबोधं बद्धास्थानं देवं शरणं भकृत । हे भगवन् ! [ यदि प्रत्युत्कीर्णः वारिवाहः चातकेभ्यः जलं यथा याचित ( सत् ) निःशब्दः अपि अस्मभ्यं समभिलषितं श्रेयः प्रदिशमि यदि च भव्य लोकमित्रात् त्वत्तः भक्तः अभिमतं फलं प्राप्नुयात् एव ( हि ) श्रेयः । कल्पवृक्षः फलानि जगते किं प्रत्युक्तः फलति ? प्रणयिषु ईप्सितार्थं क्रिया एव हि सतां प्रत्युक्तम् ।
अर्थ-वेर को छोड़कर उस दैत्य ने फग रूप छत्रों की छाया में अधिक कान्तियुक्त, केवलज्ञान को प्रकट करने वाले, समवशरण से युक्त