________________
३१५.
चतुर्थ सर्ग अहम् । विगणयन् योगाने सत्यऽमय विहरिष्यामीति मनस्यावर्तयन् । आत्मानं माम् । आत्मनेव स्वनेन । प्रकृत्यादिम्य उपसा रूपानात्तृतीया। अबलम्ब धारयामि यथाकचिम्नीमाभीत्यर्थः । तत् तस्मात् कारणात् । ल्याणि भो सौभाग्यवति । 'बहादेः' इति डो। अनेन सौभाग्यनाहं जीवामीत्याशमः । त्वमपि अहमिव भन्नस्थगि निनाम् सत्याना शाम वा सासरस्पर अधीरत्वम् । 'अधीरे कातरसस्ते' इत्यमरः । मा गम: मा गण्छ । गमेलुङ । इत्येताचः । ते तव । यदि । रचितं त्रेस् तहि 1 तवा तत्समये । भाष्यं वक्तव्यम् । एवं वक्तुमभिलाषा चेत्ब्रहीति भावः ।। ४४ ।। ____ अन्धय-तत् वीर मे युक्त प्रतिवचनकं दहि, मां पृषाशा मा कार्कः, यदि च ते रुपितं तदा ननु बहुविगणयन् आत्मानं आत्मना एव अवलम्बै, तत् कल्याणि त्वमपि नितरां कातरत्वं मा गमः 1 ( इति ) एतस् ते आभाष्पम् । ___ अर्थ-अतः हे वीर ! मुझे योग्य उत्तर दो, मुझे विफल आशा वाली मत करो तथा यदि तुम्हें रुचिकर हो तो 'हे प्रिये ! बहुत विचार करता हुआ अपने को आप ही सँभालता हूँ, इसलिए हे कल्याणी ! तुम भी ज्यादा अधीर मत होओ ऐसा तुम्हें कहना चाहिए।
एवं प्रायां निकृतिमसुरः स्त्रीमयोमाशु कुर्वन्, व्यर्थोद्योगः समजनि मुनौ प्रत्युतागात्स दुःखम् । कस्यैकान्तं सुलमुपनसं दुःखमेकान्ततोवा, नीचंर्गच्छत्युपरिव वशा चक्रनेमिक्रमेण ॥४५॥
एवमिति । मुनी पावनायें । असुरः दैत्यः । एवम् । प्राय बहुलाम् । 'प्रायो भूम्न्यन्तगमने' इत्यमरः । स्त्रीमयी स्त्रीविकाराम् स्त्रीप्रकृति वा । निकृति पाठ्मम् । 'कुसृप्तिमि कृतिः शाट्यम्' इत्यमरः । प्राशु शीघ्रम् । फुर्वन् वितन्यन् । भ्यर्थोद्योगः निष्फलप्रयत्नः । सममनि समजायत । प्रत्युत किं पुनः सः दैत्यः । दुःखं व्यथाम् । अंगात् अगमत् । तथाहि एकान्त केवलम् । अत्यन्तमिति वा पाठः । अत्यन्तं नियतम् । मुखं सौख्यम् । पुरुपस्य उपनतं प्राप्तमिति प्रश्नः । एकान्ततः नियमेन । दुःखं वा दुःख माग । कस्योपनतम् । किन्तु | दशा सुख-दुःस्खयोरवस्था । चक्रनेमिक्रमेण चक्रस्य रथाङ्गस्य नेमिरतदन्तश्चक्रम् । 'चक्रं रथाङ्ग तस्मान्त नमिः स्त्रो स्थात्प्रधीः पुमान्' इत्यमरः । तस्याः क्रमण फ्रभाः । नीचरधस्तात् । उपरिध ऊबपि। गच्छति प्रवर्तते । जन्तोः सुखदुःख पर्यावर्तते । न ध्रुव भूते इत्यर्थः ॥ ४५ ॥
अन्वय-असुरः मुनी एव प्रायां स्त्रीमयों निकृति कुर्वन् आशुयर्थोधोगः