________________
३०८
पार्वाभ्युदय तत् । कामुकीनां कामिनीनाम् । 'वृषस्यन्ती तु कामुको' इत्यमरः । मनोहर मनोहरम् । मनसि चिते। गुणितम् अभ्यस्तम् । 'अभ्यस्ते गुणिताहते' इत्यमरः ।) स्वत्सावृष्यं भवत्साम्यम् । ष्टुकामा आलोकितुकामा नतो । कामयाधी कामगोडाम् । लपयितु लघुकतुम् । बिलिण्य लिखित्वा । प्रीत्या सम्हाषेण । पश्यामि प्रेक्ष्य । तावत् तदषम । चितः पुन: पुनः प्रध:। कोह: ईपष्ण । 'कोणं कनोज्यां मन्दोणं कदुष्णं त्रिषु तद्वति' इत्यमरः । अत्रे: अधुभिः । अत्रमणि शोणित' इति विश्वः । मे मम | दृष्टि: चक्षुः । आलुज्यते किल नियते किक । ततो दृष्टि प्रतिबन्धास्वपदर्शनं प्रतिबध्यत इति भावः ।।३४॥
अन्वय--अश्रो नाथ ! कामुकोनां मनोहत् मनभि गुणितं त्वत्पादृश्यं कामाबाबा लघयिनदष्ट्रकामा विलिख्य यावत् प्रोत्मा बहरसं पश्यामि तावत् मुहुः उपचितः कोष्णः अस्र मे दृष्टि: किल आलुप्यते ।
अर्थ-अनन्तर हे नाथ ! कामिनियों की मनाहारो मन में चिन्तित ( अभ्यस्त ) तुम्हारी प्रतिकृति को कामपीड़ा को कम करने के लिए देखने की इच्छा से चित्रित कर जब प्रीतिपूर्वक बहुत आनन्द सं देखती हूँ, तब तक बार बार वृद्धि का प्राप्त गरम आँसुओं से मेरी आँखें ढक जाती हैं।
तोत्रावस्ये तपति मदने पुरुषबाणैर्मदङ्ग, तल्पेनल्पं दहति च मुहः पुष्पभेदैः प्रक्लप्ते । तीवापाया त्वदुपगमनं स्वप्नमात्रेपि नापं,
रस्तस्मिन्नपि न सहते सङ्गम भौ कृतान्तः ॥३५।। तोश्रेति ।। तीवावस्थे। तीवावस्यायुक्ते । मकने मन्मथे । मबर्ग मम शरीरम् । पुष्पवाणः कुसुमशरैः । तपति सन्तापयति सति । पुष्पभेवः कुपुमच्छेदैः । प्रलप्से रनित । तत्पे शयनतले । मुहः शश्वत् । अमल्पं बहुलं यथा तथा । बहति च प्रतपति सति । तोषापाया तीन: अगायो यस्याः सा तपोक्ता सती। स्वप्नमान्ने स्वप्ने एव स्वप्नमा तस्मिन्नपि । जायदवस्थायां तु न चेपपीति शेषः । स्वपगमनं तब सङ्गमम् । मापं नागमम् । आप्ल व्याप्ती' इति घातोलीड मतिशास्ति' इत्यादिना अङ् । ऋरो चातुकः । 'नृशंसो घातुकः क्रूरः' इत्यमरः । कृतातो दैवम् । 'कृतान्तो यमसिद्धान्तदेवाकुशलफर्मस्' इत्यमरः । तस्मिन्नपि स्वप्नमात्रेऽपि नो आषयोः । 'वाम्नावौ हित्व' इत्यस्मदो नावादेशः: । सङ्गम संयोगम् ।। सहते न मर्षति । स्वप्नसङ्गनिरप्यान्नयोरसहमानं देवं माक्षात् सङ्गति न सहत एवेति अनि शब्दार्थः ।। ३५ ।।
अन्यय-तीवावस्थे मदने मदन पुष्पमाः तपति पुष्पभेदैः च प्रक्लासे