________________
पाश्र्वाभ्युदय अन्वय - हे चण्डि तयोलभिम ! इति ध्येयं साक्षात्सुखफले योगिनां कामदायि इदं नः सादृश्यं यथा स्फुटं सर्वगामि दृश्यते तद्वत् मुनिषु मिथ्याध्याते: विधये ते सादृश्यं क्वचित् एकस्थम् अपि हन्त न अस्ति ।
अर्थ-हे सन्तापनिका तपोलक्ष्मी ! (पूर्ववर्ती श्लोक में कहा हुआ) ध्यान के योग्य, साक्षात् सुखरूप फल से युक्त, योगियों को अभीष्ट वस्तु देने वाला यह हमारा सादश्य जिस प्रकार स्पष्ट रूप से सब जगह (समस्त बाह्य पदार्थों में) दिखाई देता है । वैसा मुनिविषयक ध्यान की विफलता को बतलाने वाला तुम्हारा (तपोलक्ष्मी का) सादृश्य किसी एक भी बाह्य वस्तु में नहीं है।
हा धिम्मूढि यदयमृषिपः त्वमसाध्योमजानन्, त्वय्यासक्ति मुहरुपगतोऽस्मास्वनादर्यभूच्छ । चेतोमय्यां यदनुकमितां ध्यायति प्रेयसी वा, त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम् ॥ ३२ ।।
हेति । यत् अस्मात् । अयम् एषः । ऋषिपः मुनीन्द्रः । 'ऋषियंतिम निर्मोक्षुः' इति धनजयः । त्वां भवन्ती । असाधीम् असतीम् । अजानन् अनवबुध्यमानः । स्वयि भवत्याम् । आसरिल काझाम् । महः पुनः पुनः ! उपगतः उपपातः सन् । अल्मासु इष्ट सम्बन्धिषु । बनासरी अप्रेमवान् । अभूत् आसीत् । च पुनः यत् यस्मात् । प्रणयकुपिता प्रणयकोपिनीम् । सो भवन्तीम् । सपोलक्ष्मी प्रेयसी वा । प्रकृष्टप्रियामिव ! अनुमिता अनुवाञ्छितां सन् । 'वुतम्' इति तत्यान्तः । घेतोमध्यां खेतोविकारामाम् । शिलायो शिलापट्टे । धातुरागैः धातब एव वाटवादय एवं रामा रम्जनद्रव्याणि । 'घातुर्वातादि शब्दादि गरिफादित्वगादिषु' इति यादयः । चित्रादिरजकद्रव्ये लाक्षादी प्रणयेच्छयोः। सारङ्गादो व रागं स्यादरुणे रकजने पुमान्' इति शब्दार्णवे । तः । आलिक्ष्य निर्माय । ध्यायलि चिन्तयति । तस्मादतोः । मूहि मौढ़यम् । हा भिक हा विषाद्शुगतिषु' कु घिगभर्त्सननिन्दयोः' इत्युभयत्राप्यमरः । चेतः शिलायो कुपितावस्थायुक्ता तपोलक्ष्मी प्रकृति प्राणघातुभिविरिय ध्यायतीति भावः ।। ३२॥
अन्वय-हा | भूहिं धिक् ! यत् अचं ऋषिपः त्वां असाध्वी अजानन् त्वयि मुहुः शासक्ति उगगतः अस्मासुः च अनादरी अभूत, यत् (प) अनुकमितां प्रणयकुपितो प्रेयसी वा त्या धातुरागः चेतोमय्यां आलिख्य ध्यायति ।
अर्थ-हाय ! मूर्खता को धिक्कार हो ! जो कि यह ऋषि तुम (तपोलक्ष्मी) को असाध्वी (होन आचरण वाली) न जानकर तुम्हारे प्रति पुनः