________________
३०४
पार्वाभ्युदय समाम मेरे मुखद्वारा उत्कण्ठा से रचे गए पदों से युक्त वक्ष्यमाण वाक्यसमूह को कहता है।
योगिन्योगप्रणिहितमनाः किंतरां ध्येयशून्यं, ध्यायस्येवं स्मर ननु धियाध्यक्षवेद्यं मतं नः । श्यामास्वंगं चकितहरिणीप्रेक्षिते दृष्टिपातं, यवत्रछायां शशिनि शिखिना बहंभारेषु केशान् ॥ २९ ।। योगिन्निति । पोगिन् भा मुने । योगिप्रणिहितमनाः ध्यानकतानमनाः सन् । एवम् एवंविधम् । ध्येयान्यं ध्यानविषयशन्यम् । विज्ञानाद्वैतमित्यर्थः । किंतराम ईषदसमाप्त किं किंतराम् । 'अग्यबस्किलिङ्ः' इति तिजाम् । तस्वन्नित्यादिना:व्ययम् | ध्यायसि स्मरसि । सवावस्तुदर्शनमाह । श्यामास्विति श्यामातु प्रियमुतासु । 'श्यामामहिलपालमा । लसागोबिन्दिनीगुन्द्राप्रियङ्गः फलिनी फली' इत्यमरः । अङ्ग वारीम् । तथा च । चकितहरिणीप्रेक्षित भीतणीप्रेक्षणे । दृष्टिपातं नयनब्यापारम् । 'पातस्तु एरिनेतुना' इति भास्करः । वाशिनि चन्द्र । पकाच्छायां मुखवान्निम् । तथा शिखिमां बहंभारेपिच्छसमूहेषु । केशान् कचान् । पिया दृष्या । ननु निश्चयेन । अध्यक्षवेधं प्रत्यक्ष विषयम् । नः अस्माकम् । मतं पाकिमतमित्यर्थः । स्मरः चिन्तय । सौकुमार्यादिक स्त्रीविषयं ध्यायेत्यर्थः ।
अन्वय-योगिन् ! योगिणिहिस मनाः एवं किंतरां ध्येयशून्यं ध्यायसि ? ननु नः मतं अध्यक्षवेद्यं अङ्ग श्यामासु, दृष्टिपात पतिसहरिणीक्षिते, वाच्छायां शशिनि, केशान शिखिनां वहभारेषु धिया स्मर । ____ अर्थ है योगी ! ध्यान की एकाग्रता से चित्त को क्या में करने वाले तुम इस प्रकार कौन सी ध्येयशभ्य वस्तु का ध्यान कर रहे हो ? हे योगी ! हम दोनों के द्वारा बहुत आदर को प्राप्त और प्रत्यक्ष से जानने योग्य (सुन्दर स्त्री के ) शरीर को प्रियङ्गुलताओं में, दृष्टिपात को उरी हुई मगियों के नेत्र व्यापार में, मुख की कान्ति को चन्द्रमा में और केशों को मयूरों के पंखों में मन से याद करो, ध्यान करो। इतः पादवेष्टितानि
पश्यामुष्मिन्नवकिसलये पाणिशोभा नखाना, छायामस्मिन् कुरबकवने सप्रसूने स्मितानाम् । लीलामुद्यत्कुसुमितलतामंजरीष्वस्मदीयामुत्पश्यामि प्रतनुषु नवीधीचिषु भ्रूविलासान् ॥३०॥ पश्येति । अमुष्मिन् एतस्मिन् । कुरयकवने । भवकिसलये प्रत्यग्रपरलवे ।