________________
mannanoonam
पभनम्वि-पश्चविंशतिः
[117 : १-११117) येनेदं जगदापदम्बुधिगत कुर्षीत मोहो हठात्
येनेते प्रतिजन्तु इन्तुमनसः क्रोधादयो दुर्जयाः । येम भ्रातरियं च संरतिसरित्संजायते दुस्तरा
तज्जानीहि समस्तदोषविषम पीरूपमेतदुवम् ॥ ११७ ॥ 118) मोहळ्याधमटेन संसृतिवने मुग्धणबन्धापने
पाशा पणालादिविषगाः सर्व समपन्नाः। मुग्धास्तत्र पतन्ति तानपि वरानास्थाय वाम्छन्स्यहो
हा कर परजन्मने ऽपि न विदा कापीति विलमूर्खताम् ॥ ११८ ॥ 119) पतन्मोहकप्रयोगविहिवभ्रान्तिभ्रमश्चक्षुषा
पश्यस्येष जनो ऽसमञ्जसमसदुद्धि वं व्यापदे । मप्येतान् विषयाननम्तारकफ्लेशप्रदानस्थिरान् ।
यत् शश्वस्मुखसागरामिव सतश्चेतःप्रियान् मन्यते ॥ ११९ ॥ लोकमरस्पकान् । परमधमैनदात् धर्मसरोवरात् । शशिमुखीबहिशेन शशिवन्मुखाः याः स्त्रियः ताः एष बडिशः तेन । समुस्तान समाकर्षितान् । किंलक्षणे रतिमुर्मुरेशभतिसमुसिते भतिप्रकाशिते॥११६॥ भो प्रातः भो जीव । एतत् श्रीस्पदम् । समस्तदोषविषम समस्यदोषभरितम् । जानीहियेन खीरूपेण । मोहः। छठात् बलात् मोइशक्तिः । इदं जगत् । आपदम्युधिगतं कुर्वीत । येन नीरूपेण । एते दुर्जयाः कोषादयः। अन्तु जन्तु प्रति हन्तुमनसः जाता:1 पुनः। येन श्रीरूपेण इर्य संसतिसरित संसारनी। दुस्तरा जायते ॥ ११॥ संमृतिवने संसारकने। मोहम्याधभटेन। मुग्धणपन्धापदे मुग्धजनमृगबन्धनाय । सर्वत्र । परजलोचनादिविषयाः बीरूपाविविषयाः। पाशाः बन्धनाः सजीकृताः। श्रहो इति संबोधने । तत्र पाशेषु । मुग्धाः जनाः पतन्ति । हा इति कष्टम् । तान् बन्धनान् परान् शास्वा । आस्थाय स्थित्वा । परजन्मनेऽपि परलोकाय । पाल्छन्ति । इति मूखेताम् (0)। कापि ययं न विदः (१) इवि' नेता विक् ॥११८॥ एषः असबुद्धिजनः क्षसमीचीनशिः लोकः । एतत् विषयसौख्यम् । मोहठकप्रयोगेण चूर्णेन विड़िता कृता या भ्रान्तिः तया भान्या भ्रमत् यपक्षुः तेन चक्षुषा । भसमजस रैपरीत्यं पश्यति । इन्द्रियविषयं परं पश्यति । ध्रुवं निश्येन । तद्विषयं व्यापदे कष्टाय भवति । तथापि धीवर कांटेके द्वारा नदीसे मछलियोंको निकालकर उन्हें आगमें पकाता है उसी प्रकार कामदेव (भोगाभिलाषा) भी मनुष्योंको त्रियोंके द्वारा धर्मसे भ्रष्ट करके उन्हें विषयभोगोंसे सन्तप्त करता है ॥ ११६ ।। जिस स्त्रीके सौन्दर्यके प्रभावसे यह मोह जगत्के प्राणियोंको बलात् आपत्तिरुप समुद्र में प्रविष्ट करता है, जिसके द्वारा ये दुर्जय क्रोध आदि शत्रु प्रत्येक प्राणीके घातमें तत्पर रहते हैं, तथा जिसके द्वारा यह संसाररूपी नदी पार करनेके लिये अशक्य हो जाती है, हे भ्राता ! तुम उस स्त्रीके सौन्दर्यको निश्चयतः समस्त दोषोंसे युक्त होनेके कारण कष्टदायक समझो ।। ११७ ॥ सुभट मोहरूपी व्याधने संसाररूप धनमें मूर्खजानरूपी मृगोको बन्धनजनित आपत्तिमें डालनेके लिये सर्वत्र कमलके समान नेत्रोवाली स्त्री आदि विषयरूपी जालोंको तैयार कर लिया है । ये मूर्ख प्राणी उस इन्द्रियविषयरूपी जालमें फंस जाते हैं और उन विषयभोगोंको उत्तम पर्व स्थायी समझ कर परलोकमें भी उनकी इच्छा करते हैं, यह बहुत खेदकी बात है । परन्तु विद्वान् पुरुष उनकी अभिलाषा इस लोक और परलोकमेंसे कहीं भी नहीं करते हैं। उस मूर्खताको धिकार है ।। ११८ ॥ यह दुर्बुद्धि मनुष्य मोहरूपी ठगके प्रयोगले की गई भान्तिसे प्रमको प्राप्त हुई चक्षुके द्वारा इस विषयसुखको विपरीत देखता है, अर्थात् उस दुखदायक विषयसुखको सुखदायक मानता है । परन्तु वास्तवमें वह निश्चयसे आपत्तिजनक ही है । जो ये विषयभोग नरक्रमें अनन्त दुख देनेवाले व
१सके शशिमुखीनविशेन समुरवतान्। रश विदमः इति ।