________________
-
-42:१-४२]
१. अमोपदेशामृतम् 40) मुक्त्वा मूलगुणान् यतेविदधतः शेषेषु यज पर
दण्डो मूलहरो भवत्यविरतं पूजादिकं वाग्छतः। एकं प्राप्तमरे। प्रहारमतुलं हिस्वा शिरएछेदक
रक्षत्यकुलिकोटिखण्डनकर को ऽन्यो रणे पुचिमान् ॥ ४० ॥ 41 ) म्लाने क्षालनतः कुतः कृतजलाधारम्भतः संयमो
नष्टे व्याकलचित्तताथ महतामप्यन्यता प्रार्थनम। कौपीने ऽपिते परैश्च झटिति क्रोधः समुत्पद्यते
तन्नित्यं शुचि रागहत् शमवता वलं ककुम्मण्डलम् ॥ ४ ॥ 42) काकिन्या अपि सही न विविध कार पास
चित्तक्षेपकदखमात्रमपि षा तस्सिद्धये नाश्रितम् । हिंसाहेतुरहो जटायपि तथा यूकाभिरप्रार्थनैः
वैराग्यादिविषर्धनाय यतिभिः केशेषु लोया कृतः ॥ ४२ ॥ मित्यर्थः । आवियुजितः तं रक्षणीयम् । इद त्यागकर्मव्रतम् ॥ ३९ ॥ यतेः मुनीश्वरस्य । मूलहरो दण्डो भवति । किंलक्षणस्य यतेः। मूलगुणान् मुक्त्वा शेषेषु उत्तरगुणेषु पर यक्षं विदधतः यनं कुर्वतः । पुनः किंलक्षणस्य मुनेः। पूजादिकं बाञ्छतः। तन्न दृष्टान्तमाह । अरेः शत्रो । एकमदिलीयम् । अतुल प्रहार धात शिरछेदक प्रातं हित्वा को बुद्धिमान् नरः। रणे संपामे । अन्य द्वितीय प्रहार रक्षति । किलक्षणम् अन्य द्वितीय प्रहारम् । अङ्गुलिकोटिखण्डनकरम् ॥ ४० ॥ तत्तस्मात्कारणात् । शमवतो मुनीश्वराणाम् । ककुम्मण्डल दिशासमूहम्.] । मलं वर्तते। कौपीने गृहीते सति तत्कौपीनं म्लान भवति । म्लाने सति क्षालनतः प्रक्षालनात् कृतजलाधारम्भतः संथमः कुतः भवति । अथ कौपीने नष्टे सति । महतामपि मुनीनां व्याकुलाचतता भवति । अथान्यतः प्रार्थनं भवति । ब पुनः । परः दुष्टैः। कोपीने हतेऽपि बारितेऽपि। सटिति कोषः समुस्पयते । तस्मादिसमूह[:] बवं मुनीनाम् ॥1॥ यतिभिः केशेषु लोचः कृतः । कस्मै देल्वे । वैराग्याविविवर्धमाय वैराग्यवादिहेतवे। यैः यतिभिः । काकिन्या बराटिकायाः अपि । संग्रहः संचयः । मविहितः न एतः । यया कपर्दिकया। क्षौर मुण्डनम् । कार्यते क्रियते । वा अथवा । तस्सिमये वैराम्यसिद्धये(?) । अत्रमात्रमपि नानित शस्त्रसंग्रहः न पूर्णतामें बाधक बन जाते हैं तब उनके नष्ट होनेके काल आदिकी अपेक्षा न करके धर्मकी रक्षा करते हुए सल्लेखनाविधिसे उनका त्याग कर देना चाहिये । यही त्याग कर्मकी विशेषता है ॥३९॥ मूलगुणोंको छोड़कर केवल शेष उत्तरगुणोंके परिपालनमें ही प्रयत्न करनेवाले तथा निरन्तर पूजा आदिकी इच्छा रखनेवाले साधुका यह प्रयत्न मूलघातक होगा । कारण कि उत्तरगुणों में दृढ़ता उन मूलगुणोंके निमित्तसे ही प्राप्त होती है। इसीलिये यह उसका प्रयन इस प्रकारका है जिस प्रकार कि युद्धमें कोई मूर्ख सुभट अपने शिरका छेदन करनेवाले शधुके अनुपम प्रहारकी परवाह न करके केवल अंगुलिके अग्रभागको खण्डित करनेवाले प्रहारसे ही अपनी रक्षा करनेका प्रयत्न करता है । ४० ॥ वस्त्रके मलिन हो जानेपर उसके धौनेके लिये जल एवं सोड़ासाबुन आदिका आरम्भ करना पड़ता है, और इस अवस्थामें संयमका घात होना अवश्यम्भावी है । इसके अतिरिक्त उस वस्त्रके नष्ट हो जानेपर महान पुरुषोंका भी मन व्याकुल हो उठता है, इसीलिये दूसरोंसे उसको प्राप्त करनेके लिये प्रार्थना करनी पड़ती है। यदि दूसरोंके द्वारा केवल लंगोटीका ही अपहरण किया जाता है तो झटसे क्रोध उत्पन्न होने लगता है । इसी कारणसे मुनिजन सदा पवित्र एवं रागभावको दूर करनेवाले दिमण्डल रूप अविनश्वर वस्त्र(दिगम्परत्व)का आश्रय लेते हैं ।। ११ ॥ मुनिजन कौड़ी मात्र भी धनका संग्रह नहीं करते जिससे कि मुण्डन कार्य कराया जा सके; अथवा उक्त मुण्डन कार्यको सिद्ध करनेके लिये थे
१ तबलापारम्भः भवति सतः संवमः । २कस दिग्समूई।