________________
mmmmmmmmmmmmmm-na
569:१०-२२] १०. सदोधचन्द्रोदयः
१७३ 564) सहतेषु खमनो ऽनिलेषु यदाति सस्थममलारमनः परम् । ___ तद्गतं परमनिस्तरङ्गतामग्निरुप इह जम्मकानने ॥ १७ ॥ 565) मक्त इत्यपि न कार्यमासा कर्मजालकलितोऽहमित्यपि।
निर्विकल्पपदवीमुपाश्रयन् संयमी हि लभते परं पदम् ॥ १८॥ 566) कर्म चाहमिति च ये सति द्वैतमेतदिह जन्मकारणम् ।
एक इत्यपि मतिः सती न यत्साप्युपाधिरचिता तदभूत् ॥ १९ ॥ 567 ) संविशुद्धपरमात्मभावना संविशुसपदकारणं भवेत् ।
सेतरेतरकृते सुवर्णतो लोहतश्च विकृतीस्तदाभिते ॥ २० ॥ 568) कर्म भिन्नमनिशं स्वतो ऽखिलं पश्यतो विशदयोधचक्षुषा ।
तत्कृते ऽपि परमावेदिनो थोमिनो न सुखदुःखकल्पना ॥ २१॥ 569 ) मानसस्य गतिरस्ति निरालम्ब पष पथि भास्वतो यथा ।
___ योगिनो इगवरोधकारका संमिधिर्न तमसा कदाचन ॥ २२ ॥ समनोऽनिलेषु इन्द्रियमन-उच्छासनिःश्वासे। संदत्तेषु संकोपितेषु । यत् । परम् उत्कृष्टम् । अमलात्मनः तत्त्वम् । भाति शोभते । सरपरमनिस्वारगती गर्त विकल्परहित तत्त्वं विद्धि । तत्तस्वम् इह जन्मकान बने उग्रः अभिः ॥ १७॥ अई कर्मजालकलितः इत्यपि शोकं योगी न करोति । अअसा सारस्त्येन । अह कर्मजालरहितः मुकः इति हर्ष न कार्य करणीयम् । संयमी निर्विकल्पपदवीम् उपाश्रयन् । हि यतैः । परं पदं लभते प्रामोति ॥ १८॥ कर्म च पुनः अहम् एतचिन्तने द्वये सति । इह लोके । एतत् दैतम् । अहमेव कर्म इति युद्धिः चिन्तन संसारकारणम् । कर्म एव अहम् इति मतिः सती न । अङ्गमृत् जीवः । तस्य जीवस्य । इति मतिः सापि उपाधिरचिता ॥ १९ ॥ संविशुद्धपरमात्मभावना संविशुद्धपदकारणं भवेत् । सा भावना इतरा अशुद्धा । इतरहते अशुचपदकारणाय भवेत् । लोहतः विकृतिः लोहमयी भवेत् । च पुनः । सुषर्णतः विकृतिः सुवर्णमयी भवेत् । लोहाधिता लोहमयी। सुवर्णाश्रिता सुवर्णममी ॥२०॥ विशदबोधचक्षुषा निर्मलज्ञाननेणे। अखिलं समस्तम् । करें। अनिशम् । खतः आत्मनः सकाशात् । मिझ पश्यतः योगिनः मुनेः । सुखदुःखकल्पना न भवेत् । क सति । तस्कृतेऽपि तैः रागादिभिः सुखे मा दुःख का वेऽपि । किंलक्षणस्य मुनेः । परमार्थवेदिनः ॥२१॥ यदि । योगिनः मुनेः । मानसस्य गतिः निरालम्बे इन्द्रिय, मन एवं श्वासोच्छ्रासके नष्ट हो जानेपर जो निर्मल आत्माका उत्कृष्ट स्वरूप प्रतिभासित होता है वह अतिशय स्थिरताको प्राप्त होकर यहां जन्म (संसार ) रूप वनको जलानेके लिये तीक्ष्ण अनिके समान होता है ॥ १७ ॥ वास्तवमें 'मैं मुक्त हूं' इस प्रकारका भी विकल्प नहीं करना चाहिये, तथा 'मैं कोंके समूहसे सम्बद्ध हूँ ऐसा भी विकल्प नहीं करना चाहिये । कारण यह है कि संयमी पुरुष निर्विकल्प पदवीको प्राप्त होकर ही निश्चयसे उत्कृष्ट मोक्षपदको प्राप्त करता है ॥ १८ ॥ हे प्राणी ! 'कर्म
और मैं' इस प्रकार दो पदार्थों की कल्पनाके होनेपर जो यहां द्वैतबुद्धि होती है वह संसारका कारण है । तथा 'मैं एक इं' इस प्रकारका भी विकल्प योग्य नहीं है, क्योंकि, वह भी उपाधिसे निर्मित होनेके कारण संसारका ही कारण होता है ॥ १९ ॥ अतिशय विशुद्ध परमात्मतत्वकी जो भावना है वह अतिशय निर्मल मोक्षपदकी कारण होती है । तथा इससे विपरीत जो भावना है वह संसारका कारण होती है । ठीक है- सुवर्णसे जो पर्याय उत्पन्न होती है वह सुवर्णमय तथा लोहसे जो पर्याय उत्पन्न होती है वह लोमय ही हुआ करती है ।। २० ॥ समस्त कर्म मुझसे भिन्न हैं, इस प्रकार निरन्तर निर्मल ज्ञानरूप नेत्रसे देखनेवाले एवं यथार्थ स्वरूपके वेत्ता योगीके कर्मकृत सुख-दुस्खके होनेपर भी उसके उक्त सुख-दुखकी कल्पना नहीं होती है ॥ २१ ॥ यदि योगीके मनकी गति सूर्यके समान निराधार मार्गमें ही हो तो उसके देखनेमें बाधा
१कव। २ब सदाभूतः। कवितिखदाभिता। ४श भनउवासेष। ५कपत् । शरति। ७ जीवः तस्य संविः जीव इति। ८श सा उपाधि । चक्षुषा ज्ञाननेवण। १०मा नासि।