________________
१६०
पद्मनन्दि पचविंशति
521 ) पापं कारितवान् यदत्र कृतवानन्यैः कृतं साध्विति भ्राम्याई प्रतिपwषांश्च मनसा वाचा व कायेन च । काले संप्रति यच भाविनि नवस्थामोहूतं यत्पुनस्तन्मिथ्यासिलमस्तु मे जिनसे स्वं निम्सस्ते पुरः ॥ ७ ॥ 522 ) लोकालोकमनस्तपर्यययुतं कालत्रयीगोचरं
स्वं जानासि जिनेन्द्र पश्यसि तरी शश्वत्समं सर्वतः । स्वामिन वेत्सि ममैषजन्मजनितं दोषं न किंचित्कुतो हेसोले पुरतः स वाक्य इति मे शुद्ध्यर्थमालोचितुम् ॥ ८ ॥ 528 ) भित्य व्यवहारमार्गमथ वा मूलोत्तराक्यान् गुणान् साधोर्धारयतो मम स्मृतिपथप्रस्थाचि यहणम् । प तदपि प्रभो तव पुरः सजो हमाोचितुं निःशल्यं हृदयं विधेयमन्यैर्थतः सर्वथा ॥ ९ ॥
[ 521 :--
केनचित् प्रयोजनं कार्य न ॥ ६ ॥ भो जिनपते । अहं सेवकः । भत्र लोके । यत्पार्प कारितवान् । यत्पापम् अहं कृतवान् अन्यैः कृतं पार्थ भ्रान्त्या साधु इति प्रतिपन्नवान् अङ्गीकृतम् । च पुनः । मनसा मनोयोगेम। वो बाया बच्चोयोगेन । कायेन काययोगेन । पापम् अत्रीकृतम् । यत्राव संप्रति पचमकाले । नवस्थानात् उत्तम् खन्नम् । यत्पापं भाविनि । आगामिकाळे भविष्यति । भो जिनसे तद् अखिलं समस्तम् । मे मम पापम् । मिध्या अस्तु । किंलक्षणस्य मम । ते तव । पुरः । स्वम् आत्मानं निन्दतः ॥ ७ ॥ भो जिनेन्द्र । त्वं लोकम् अलोकम् । शश्वत् अनवरतम् । समं युगपत् । सर्वतः । तराम् अतिशयेन । जानासि पश्यसि । किंलक्षणं लोकालोक्रम्। अनन्तपर्यययुतम् पुनः कालत्रयगोचरम् । भो स्वामिन् । मम एकजन्मजनितम् उत्पन्नं दोषं किंचित्कुतो हेतोः । न वेत्सि न जानासि । स दोषः ते तव सर्वज्ञस्य पुरतः अग्रतः । वाच्यः कथनीयः । इति हेतोः । इतीति' किम् । मे मम । शुस्यर्थम् आलोचितुम् ॥ ८ ॥ अथवा व्यवहारमार्गम् आश्रित्य । साधोः मुनीश्वरस्य । मूलगुण-उत्तरगुणान् धारयतो मम । यर्ते स्मृतिपथं प्रस्थायि स्मर्यमाणमपि । दूषणम्। हे प्रभो । श्रई पर्य तदपि । तब पुरः भमतः । आलोचितुम्। सः सावधानो जातः। यतः । अजडेः चतुरैः भव्यैः सर्वा हृदये
1
हे जिनेन्द्र देव ! मन, वचन और कायसे मैंने यहां जो कुछ भी अज्ञानतावश पाप किया है, अन्यके द्वारा कराया है, तथा दूसरोंके द्वारा किये जानेपर 'अच्छा किया' इस प्रकारसे खीकार किया है अर्थात् अनुमोदना की है; इसके अतिरिक्त इन्हीं नौ स्थानों ( १ मनःकृत, २ मनः कारित, ३ मनोऽनुमोदित, ४ वचनकृत, ५ वचनकारित, ६ वचनानुमोदित, ७ कायकृत, ८ कायकारित और ९ कायानुमोदित ) के द्वारा और भी जो पाप वर्तमान कालमें किया जा रहा है तथा भविष्य में किया जावेगा वह सब मेरा पाप तुम्हारे सामने आत्मनिन्दा करनेसे मिथ्या होवे || ७ || हे जिनेन्द्र | तुम त्रिकालवर्ती अनन्त पर्यायोंसे सहित लोक एवं अलोकको सदा सब ओरसे युगपत् जानते और देखते हो । फिर हे स्वामिन् ! तुम मेरे एक जन्ममें उत्पन्न दोषको किस कारणसे नहीं जानते हो ? अर्थात् अवश्य जानते हो । फिर भी मैं आलोचनापूर्वक आत्मशुद्धिके लिये उक्त दोषको आपके सामने प्रगट करता हूं ॥ ८ ॥ व्यवहार मार्गका आश्रय करके अथवा मूल एवं उत्तर गुणोंको धारण करनेवाले मुझ साधुको जो दूषण सारणमें आ रहा है उसकी भी शुद्धिके लिये हे प्रभो ! मैं आपके आगे आलोचना करनेके लिये उचल हुआ हूं। कारण यह कि विवेकी भव्य जीवोंको सब प्रकारसे अपने हृदयको शल्यरहित करना चाहिये ॥ ९ ॥
१का 'या' नास्ति । २ इति । भया 1 ४ 'पद' नाखि 1