________________
-484308]
७. देशोद्योतनम्
462 ) संप्राप्ते ऽत्र भवे कथं कथमपि प्रामीय सानेला मानुष्ये शुचिदर्शने च महती कार्ये तपो मोक्षदम् । मो लोकनिषेधो ऽथ महतो मोहादशकेरथो संपद्येत न तत्तदा गृहवतां षट्कर्मयोग्यं वतम् ॥ ४ ॥ 463) मूलमष्टधा वदतु व स्यात्पञ्चधाशुमतं
शीला च गुणव्रतत्रयमतः शिक्षाश्रतः पराः । रात्री भोजन वर्जनं शुचिपटा पेयं पयः शक्तितो मौनादिमतमप्यनुष्ठितमिदं पुण्याय मम्यात्मनाम् ॥ ५ ॥ 484 ) इति स्थावरदेद्दिनः स्वविषये सर्वोासान् रक्षति भूते सत्यमचर्यवृत्तिमवलो शुद्ध निजां सेवते । दिग्देशयतदण्डधर्जनमतः सामायिक प्रोष दार्म भोगयुगप्रमाणेसुरकुर्यादीत प्रती ॥ ६ ॥
k
1
।
मुनीश्वरैः । अथ बुधैः । अलम् अअर्थम् । यत्रः विषेषः कर्तव्यः । इह संसारे । प्राणी महति का गधे अवि । दिता कस्मान युफा लभते । किमु संसारे । बहुयोनिजाकमटिले नानामोनिसमूहभूते । किंलक्षणः प्राणी संसारे भ्राम्यन् ॥ ३ ॥ अत्र भवे संसारे। कथं कथमपि कष्टेन । प्राचीयसा अहसा कालेन । मानुष्ये । पुनः । दर्श । महता भव्य जीवेने मोक्षदं तपः कार्य कर्तव्यम् | नो चेत् तफा न संपथेत । कुतः। लोकनिनेष्टतः । धर्षे महत मोहात् । अथ अशचेः असामर्थ्यात् । तथा । गृहणतां गृहस्थानाम् । षट्कर्मयोग्यं व्रतम् भक्ति देवपूजागुरूपा स्वीत्यादि ॥ ४ ॥ इदम् अनुष्ठितम् आचरितम् । भव्वास्मन पुण्याय । स्यात् भवेत् । तमेव दर्शयति । डम्दर्शनम् । अवघा मूलतम् । तदलु पश्चात् । पसधा अणुतम् । च पुनः । शीलास्यं गतं श्रयं गुणप्रतम् मतः मताः शिक्षाः पराः श्रेष्ठाः । रात्रौ भोजमवर्जनम् । पापः शुचिवनात् जलपानम् । शक्तिः मोनामितम् । सर्व पुण्याय भवति ॥ ५ ॥ गृही गृहस्थः । खविषये स्वधयें स्थावरदेहिनः पृथ्वी कामादीन् । इम्ति पीडयति । सर्वाम् श्रसान् रक्षति । सत्यं जयः जूते । अचौर्यगति पाब्बति निजाम् अबला शुद्ध युति सेवते। दिग्देशनतो [ते] अनर्थदण्डवर्जनं करोति । अतः पश्चात् । सामाजिकं करोति । प्रोषध-उपवास
L
I
I
यादिके विषयमें महान् प्रयत्न करना चाहिये । कारण यह है कि पाप कर्मसे आच्छत होकर महुत-सी ( चौरासी लाख योनियोंके समूहसे जटिल इस संसारमें परिभ्रमण करनेवाला प्राणी दीर्घ कालके वीतनेपर भी हितकारक उस सम्यग्दर्शनको कहांसे प्राप्त कर सकता है ? अर्थात् नहीं प्राप्त कर सकता है ॥ ३ ॥ यहाँ संसारमें यदि किसी प्रकारसे अतिशय दीर्घ कालमें मनुष्यभव और निर्मल सम्यग्दर्शन प्राप्त हो गया है तो फिर महापुरुषको मोक्षदायक तपका आचरण करना चाहिये । परन्तु यदि कुटुम्बीजनों आदिके रोकनेसे, महामोहसे अथवा अशक्तिके कारण वह तपश्चरण नहीं किया जा सकता है तो फिर गृहस्थ श्रावोंके छह आवश्यक ( देवपूजा आदि ) क्रियाओंके योग्य व्रतका परिपालन तो करना ही चाहिये ॥ ४ ॥ सम्यग्दर्शनके साथ आठ मूलगुण, तत्पश्चात् पांच अणुव्रत, तथा तीन गुणा एवं चार शिक्षामत इस प्रकार ये सात शीत, रात्रिमें भोजनका परित्याग, पवित्र वस्त्रसे छाने गये जलका पीना, तथा शक्तिके अनुसार मौनत आदि; यह सब आचरण भव्य जीवोंके लिये पुण्यका कारण होता है ॥ ५ ॥ व्रती श्रावक अपने प्रयोजनके वश स्थावर प्राणियोंका घात करता हुआ भी सत्र स जीवोंकी रक्षा करता है, सत्य वचन बोलता है, चौर्यवृत्ति (चोरी) का परित्याग करता है, शुद्ध अपनी ही स्त्रीका सेवन करता है, दिग्वत और देश का पालन करता है, अनर्थदण्डों (पापोपदेश, हिंसादान, अपध्यान, दुःश्रुति और प्रमादचर्या )
१ अ श महतां । २श सेम्यते च च भोगयुतप्रमाण १ ४ म श महतो भव्यजनैः। ५ अति । ६ या जतत्रयं ॥ ७ युनजी