________________
namanna
-+821६1] 1. उपासकसंस्कार
१३३ 423) विनया यथायोग्य कर्तव्यः परमेष्ठिषु । इष्ठियोधचरित्रेषु तवत्सु समयाचितः ॥ २९ ॥ 426) दर्शनहानमारित्रतपाप्रभृति सिध्यति । विनयेनेति तं तेन मोक्षद्वार प्रचक्षते ॥ ३०॥ 427 ) सत्पात्रेषु यथाशक्ति दान देयं गृपस्थितैः । वानहीना भवेत्तेषां निष्फलेष गृहस्थता ॥ ३१॥ 428 ) दान ये न प्रयच्छन्ति निम्रन्थेषु पतुर्विधम् । पाशा पव गृहास्तेषां बन्धनायैव निर्मिताः ॥३॥ 429 ) अभयाहारभैषज्यशानदाने हि यत्कृते । पीणां जायते सौख्यं गृही लाभ्यः कथम सः॥३३ 480) समर्थोऽपि न यो दद्याद्यतीना दानमादरात् । छिनसि स स्वयं मूडः परत्र सुखमात्मनः ॥३॥ 481) स्पन्नावसमो शेयो दानहीनो गृहाश्रमः । तदारुढो भवाम्भोधी मज्जत्येष न संशयः ॥ ३५॥
432 ) समयस्येषु षात्सल्यं स्वशक्त्या येन कुर्वते । बहुपापावृतारमानस्ते धर्मस्य पराक्मुखाः॥ ३६ ॥ समयात्रितः सर्वशमताश्रितः भव्यैः परमेष्ठिषु यथायोम्यं विनयः कर्तभ्यः । भव्यैः धियोधचरित्रषु । तद्वत्सु रखत्रयाश्रितेषु विनयः कर्तव्यः ।।१९। सेन कारणेन । विनयेम दर्शनशानचरित्रतपःप्रमृति सिध्यति इति हेतोः । तं विनय मोक्षदार प्रचक्षते कथ्यते ॥३.।। गृहस्थितेः सत्पात्रेषु यथाशफि दान देयम् । तेषां श्रावकाणाम् । दानहीना गृहस्थता निष्फला भवेत् ॥३१॥ ये धादकाः । निर्गन्धेषु यतिषु । चतुर्विधं वार्न न प्रयच्छन्ति तेषां गृहस्थानाम् । गृहाः बन्धमाय पाशाः विनिर्मिताः ॥ ३२ ॥ स रही श्रावकः । कथं न लाथ्यः । हि यतः । यत्कृते येन गृहिणा कृते संस्कृते । अभय-माहारभैषज्यशासवाने कृते सति ऋषीणां सौमयम् । जायते उत्पद्यते।। ३३ ।। यः समर्थः श्रावकः आदरात् यतीना दान न दद्यात् स मूढः मूर्खः । आत्मनः । परत्र सुखं परलोकमुखम् । स्वयम् आत्मना ! रिलगि यति ॥ १४ ॥ अहीर मा हार वनावसमा शेयः पाषाणनौकासमः शातम्या । तदारूवः तस्यां पाषाणनौकायाम् आरवः परः । भवाम्भोधी संसारसमुद्रे । मबति गुरति।न सेशयः॥३५॥ ये श्रावकाः । समयस्थेषु जिनमार्गस्थितेषु नरेषु । स्वशत्या। वात्सल्य सेवाम् । न कुर्वते। ते नराः धर्मस्म परामुखाः रत्नत्रयविषयक श्रद्धान (दृढ़ता) दूसरे जन्ममें भी अतिशय वृद्धिंगत होता रहे ।। २८ । इसके अतिरिक्त श्रावकोंको जिनागमके आश्रित होकर अहंदादि पांच परमेष्ठियों, सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र सभा इन सम्यग्दर्शनादिको धारण करनेवाले जीवोंकी भी यथायोग्य विनय करनी चाहिये ।। २९॥ उस विनयके द्वारा चूंकि सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र और तप आदिकी सिद्धि होती है अत एव उसे मोक्षका द्वार कहा जाता है ॥ ३० ॥ गृहमें स्थित रहनेवाले श्रावकोंको शक्तिके अनुसार उत्तम पात्रों के लिये दान देना चाहिये, क्योंकि, दानके विना उनका गृहस्थाश्रम (आवकपना) निष्फल ही होता है ॥ ३१ ॥ जो गृहस्थ दिगम्बर मुनियोंके लिये चार प्रकारका दान नहीं देते हैं उनको बन्धनमै रखनेके लिये वे गृह मानो जाल ही बनाये गये हैं ।। विशेषार्थ-अभिप्राय यह है कि श्रावक घरमें रहकर जिन असि-मवी श्रादिरूप कर्मोको करता है उनसे उसके अनेक प्रकारके पाप कर्मका संचय होता है । उससे छुटकारा पानेका उपाय केवल दान है । सो यदि वह उस पात्रदानको नहीं करता है तो फिर वह उक्त संचित पापके द्वारा संसारमें ही परिश्रमण करनेवाला है । इस प्रकारसे उक्त दानहीन श्रावकके लिये वे पर बन्धनके ही कारण बन जाते हैं ॥ ३२ ।। जिसके द्वारा अभय, आहार, औषध और शास्त्रका दान करनेपर मुनियोंको सुख उत्पन्न होता है वह गृहस्थ कैसे प्रशंसाके योग्य न होगा ! अवश्य होगा ॥ ३३ ॥ जो मनुष्य दान देनेके योग्य हो करके भी मुनियोंके लिये भक्तिपूर्वक दान नहीं देता है वह मूर्ख परलोकमें अपने सुखको स्वयं ही नष्ट करता है ॥ ३४ ।। दानसे रहित गृहस्थाश्रमको पत्थरकी नावके समान समझना चाहिये । उस गृहस्थाश्रमरूपी पत्थरकी नावपर बैठा हुआ मनुष्य संसाररूपी समुदमें डूबता ही है, इसमें सन्देह नहीं है ॥३५॥ जो गृहस
१ सिम्पत्ति विनयेनेति तं तेन मोझार प्रचक्षते। २ शयेन गृक्षिणा कसे यक्वे' इति वाक्यांशः नास्ति। ३ का मूखः मूर। कसमः पापाणनौकासमा माहातव्यः।