________________
-412: ६-१६]
६. उपाक्षकसंस्कार 405) सामायिक न जायेत व्यसनम्लानचेतसः। आषकेन ततः साक्षास्याज्यं व्यसनलप्तकम् ॥९॥ 406 ) चूतमासपुरावेच्याखेटचौर्यपराङ्गनाः । महापापानि सप्तैव व्यसनानि त्यजेद् बुधः ॥ १०॥ 407 ) धर्मार्थिनो ऽपि लोकस्य घेवस्ति व्यसनाश्रयः। जायतेन ततः सापि धर्माम्वेषणयोग्यता ॥१२॥ 408) सप्तैव नरकाणि रसीक सिदितम् । वामगुणावगार्ग स्वसमृदये ॥ १२॥ 409) धर्मशत्रुविनाशार्थ पापाण्यकुपसे रिह । सप्ताङ्ग बलषदाज्य सप्तभिर्व्यसनैः कृतम् ॥ १३ ॥ 410 ) प्रपश्यन्ति जिनं भन्या पूजयन्ति स्तुवन्ति ये । ते वरश्याच पूज्यान खत्याश भुयनत्रये॥ 411) ये जिनेन्द्र न पश्यन्ति पूजयन्ति स्तुवन्ति न । निष्फलं जीवितं तेषां तेषां धिकच गृहाश्रमम् ॥
412) प्रातरुत्थाय कर्तव्य देवतागुरुदर्शनम् । भल्या तम्बमा कार्या धर्मश्रुतिरुपासकैः ॥ १६ ॥ सामायिक व्रतम् ॥ ८ ॥ व्यसनम्लामचेतसः जीवस्य सामायिकम् । म जायेत न उत्पयेत । ततः कारणात्। श्रावकेन साक्षात् व्यसनसप्तकम् । त्याज्य स्यजनीयम् ॥९॥षः ज्ञानवान् । सप्तैव व्यसनानि त्यजेत् । मिलक्षणानि व्यसनानि । महापापामि । घूतमसिमराधेश्याखेटचौर्यपराननाः एतानि सप्त म्यसनानि महापापानि दुषः यजेत् ॥ १०॥ लोकस्य । चेत् यदि । म्यसनाश्रयः अस्ति । ततः व्यसनात् । धर्मान्वेषणयोग्यता न वायवे धर्मक्रिया न जायते न उत्पयते । किनक्षणस्य लोकस्य । धर्मार्थिनोऽपि धर्मयुक्तस्य ॥ ११॥ हि यतः। नरकाणि सप्तैव । तैः नरकैः । एतत् ग्यसनम् एकेक निरूपित खसमृदये नृणाम् आकर्षमन् ॥ १२ ॥ इह संसारे । सप्तभिर्व्यसनैः। पापाख्यकुमतेः कुराशः । राज्य ससा कृतम् । किलक्षण राज्यम् । बलवत् बलियम् । पुनः' किंलक्षणे राज्यम् । धर्मशत्रुविमाशार्थम् ॥ १३॥ ये भम्पा नराः । जिनं भल्या कृत्वा प्रपश्यन्ति । च पुनः । जिनेन्द्र पूजयन्ति। ये भव्या जिनेन्द्र स्तुवन्ति । से भव्याः । भुवनत्रये। दश्याः अवलोकनीयाः । च पुनः। ते भम्याः पूज्याः । ते भव्याः स्तुत्याः ॥ १४ ॥ ये मूर्खा । जिनेन्द्र न पश्यन्ति । ये भूर्खाः जिनेन्द्र न पूजयन्ति । ये मूखोः जिनेनवं न स्तुवन्ति । तेषां जीवितं जीवनं निष्फलम् । च पुनः । तेषां मुखोणी हाधम धिक ॥ १५॥ सपासकै पावकः । प्राप्तः प्र देवतागुरुदर्शनं कर्तव्यम् । भत्त्या कृत्वा । सद्वन्दना कार्या वेषां देवगुरुशास्त्राीमा वन्दना कार्या कर्तष्मा श्रावके । धर्मश्रुतिः जिसका चित्त छूतादि व्यसनोंके द्वारा मलिन हो रहा है उसके उपर्युक्त सामायिककी सम्भावना नहीं है । इसलिये श्रावकको साक्षात् उन सात व्यसनोंका परित्याग अवश्य करना चाहिये ॥ ९॥ चूत, मांस, मद्य, वेश्या, शिकार, चोरी और परस्त्री ये सातों ही व्यसन महापापस्वरूप हैं । विवेकी जनको इनका त्याग करना चाहिये ॥ १० ॥ धर्मामिलाषी जन भी यदि उन व्यसनोंका आश्रय लेता है तो इससे उसके वह धर्मके खोजनेकी योग्यता भी नहीं उत्पन्न होती है ॥ ११ ॥ नरक सात ही हैं । उन्होंने मानो अपनी समृद्धिके लिये मनुष्योंको आकर्षित करनेवाले इस एक एक व्यसनको नियुक्त किया है ॥ १२ ॥ इन सात व्यसनोंने मानो धर्मरूपी शत्रुको नष्ट करनके लिये पाप नामसे प्रसिद्ध निकृष्ट राजाके सात राज्यांगों ( राजा, मंत्री, मित्र, खजाना, देश दुर्ग और सैन्य) से युक्त राज्यको बलवान किया है ॥ विशेषार्थ-अभिप्राय इसका यह है कि इन व्यसनोंके निमित्तसे धर्मका तो हास होता है और पाप बढ़ता है । इसपर प्रन्थकर्ताके द्वारा यह उत्प्रेक्षा की गई है कि मानो पापरूपी राजाने अपने धर्मरूपी शत्रुको नष्ट करनेके लिये अपने राज्यको इन सात व्यसनारूप सात राज्यांगोंसे ही सुसज्जित कर लिया है ॥ १३ ॥ जो भव्य प्राणी भक्तिसे जिन भगवानका दर्शन, पूजन
और स्तुति किया करते हैं वे तीनों लोकोंमें स्वयं ही दर्शन, पूजन और स्तुतिके योग्य बन जाते हैं। अभिप्राय यह कि वे स्वयं मी परमात्मा बन जाते हैं ॥ १३ ॥ जो जीव भक्तिसे जिनेन्द्र भगवान्का न दर्शन करते हैं, न पूजन करते हैं, और न स्तुति ही करते हैं उनका जीवन निष्फल है; तथा उनके गृहस्थाश्रमको प्रिकार है ॥१५॥ श्रावकोंको प्रातःकालमें उठ करके भक्तिसे जिनेन्द्र देव तथा निर्ग्रन्थ गुरुका दर्शन और उनकी
का जगति संसारे। २. 'पुनः' मास्ति। ३श'मूखोणी नास्ति । पपर्म. १७