________________
.
.
.
.
.
.
.
.
.
.
१२६ पचनन्दि-पशर्षिशतिः
[391:५-४391) धासः शून्यमठे कचिनियसनं नित्य ककुम्मण्डलं
संतोषी धनमम्रतं नियतमा शान्तिस्तपो घर्तमम। मैत्री सशारीरिभिः सह सदा सरवैकचिन्तासुखं
धेदास्ते न किमस्ति मे शमवतः कार्य न किंचित् परैः॥४॥ 392) लण्या जन्म कले. शुचौ वरचपुर्यध्या श्रुतं पुण्यतो
वैराग्यं करोति यः शुचि सपी लोक सापक कृती..... तेनैवोजितगौरवेण यदि वा ध्यानामृतं पीयते
प्रासादे कलशस्तदा मणिमयो हमे समारोपितः ॥ ५॥ 993 ) ग्रीष्मे भूधरमस्तकाभितशिलां मूलं तरोः प्रावृषि
भोजूते शिशिरे चतुष्पथपद प्राप्ताः स्थिति कुर्यते । ये सेषां यामिना यथोक्ततपसा ध्यानप्रशान्तात्मनां
मार्गे संचरतो मम प्रशामिना कालः कदा यास्यति ॥ ६॥ निमीलितदृशं मोद्भाटितनेत्रम् । क सति । तत्वोपलम्मे सति ॥३॥ चेद्यदि । मे मम । कचित् शून्यमठे वासः । आस्ते तिति । नित्यं सदैव । ककुम्मण्डलं निवसनं दशदिक्समूहं परम् । मे मम। मंतोषः उन्नतं धनम् अस्ति । मम मुनेः । शान्तिः क्षमा। प्रियतमा स्त्री अस्ति । मम मुनेः तपः वर्तन व्यापारः अस्ति । यदि चेत् । मम मुनेः । सर्वशरीरिभिः सह मैत्री मस्ति । चेत्, मम रादा तत्वैकचिन्नामुखम् अस्ति । यदि चेत । पूर्वोक्त सर्वम् अस्ति तदा किन असि मे । सवैम् अस्ति । शमवतः मे परैः सह किंचित् कार्य न भस्ति ॥४॥ लोके संसारे। स एकः पुमान् । कृती पुण्यवान । यः शुचि तपः करोति । किं कृत्वा। शुचौ पवित्रकुले। जन्म लब्ध्या। वरवपुः पारीरम्। लकवा । पुण्यतः श्रुतम् । घुसा ज्ञात्वा च पुनः । येराग्य प्राप्य यः तपः करोति सः पुण्यवान्। बा अथवा । तेनेव परवेणी सितगौरवेण गवरहितेन। यदि चेत । ध्यानम श्रमतं पीयसे तदा। मे स्वर्णमये । प्रासाद रहे। मणिमयः फलाः । समारोपितः स्थापितः ॥५॥ तेषो यमिना मुनीनाम् । मार्ग संचरतः मम कालः कदा यास्यतिकिलक्षणानां मनीनाम् । यथोकतपसा अपोकतपोयुक्तानाम् । पुनः किलक्षणानाम् । थ्यामप्रशान्तास्मनाम् । ये मुनयः । प्रीम्मे ज्येष्ठाबाहे। भूघरमस्तके आश्रिमशिला प्रति स्थिति पुर्वते । ये मुनयः । प्राधि वर्षाकाले । तरोः पृक्षस्य। मूल प्राप्ताः स्थिति कुर्वते । ये मुनयः । प्रोमूते शिशिरे पीतऋती । चतु पश्चपदं प्राप्ताः स्थितिं कुर्वते । तेषी मार्गे संचरतः मम कालः कदा यास्यति ॥ ६॥ समझने लग जावे तो मुझ जैसा मनुष्य पुण्यशाली होगा ॥ ३ ॥ यदि मेरा किसी निर्जन उपाश्रयमें निवास हो जाता है, सदा दिशासमूह ही मेरा वस्त्र बन जाता है अर्थात् यदि मेरे पास किंचित् मात्र भी परिग्रह नहीं रहता है, सन्तोष ही मेरा उन्नत धन हो जाता है, क्षमा ही मेरी प्यारी स्त्री बन जाती है, एक मात्र तर ही मेरा व्यापार हो जाता है, सब ही प्राणियोंके साथ मेग मैत्रीभाव हो जाता है, तथा यदि मैं सदा ही एक मात्र तत्त्वविचारसे उत्पन्न होनेवाले सुखका अनुभव करने लग जाता हूं तो फिर अतिशय शान्तिको प्राप्त हुए मेरे पास क्या नहीं है ? सब कुछ है । ऐसी अवस्थामें मुझको दूसरोंसे कुछ भी प्रयोजन नहीं रहता है ॥४॥ लोकमें जो मनुष्य पुण्यके प्रभावसे उत्तम कुलमें जन्म लेकर, उत्तम शरीरको पाकर और आगमको जान करके वैराग्यको प्राप्त होता हुआ निर्मल तय करता है वह अनुपम पुण्यशाली है । यही मनुष्य यदि प्रतिष्ठाके मोह (आदरसत्कारका भाव) को छोड़कर ध्यानरूप अमृतका पान करता है तो समझना चाहिये कि उसने सुवर्णमय प्रासादके ऊपर मणिमय कलशको स्थापित कर दिया है ।। ५ ।। जो साधु ग्रीष्म ऋतु, पर्वतके शिखरके ऊपर स्थित शिलाके ऊपर, वर्षा ऋतुमें वृक्षके मूलमें, तथा शीत अतुके प्राप्त होनेपर चौरस्तेमें स्थान प्राप्त करके 'ध्यानमें स्थित होते हैं जो आपभोक्त अनशनादि तपका आचरण करते हैं, और जिन्होंने ध्यानके द्वारा अपनी आत्माको अतिशय शान्त कर लिया है। उनके मार्गमै प्रवृत्त होते हुए मेरा काल अत्यन्त शान्तिके साथ कब बीतेगा ! ॥६॥
र मु (जै. सि.) तपोभोजनम्। २ श एव ।