________________
[४. एकत्वसप्ततिः] 308) चिदानन्दैकसदार्य परमात्मानमव्ययम् । प्रणमामि सदा शाम्त शान्तये सर्वकर्मणाम् ॥१५ 309 ) खादिपञ्चकनिर्मुक्तं कर्माष्टकविवर्जितम् । चिदात्मकं पर ज्योतिषन्ते देकेन्द्र पूजितम् ॥२॥ 310) यदव्यक्तमयोधानां व्यक्त सद्बोधचक्षुषाम् । सारं यत्सर्ववस्तूनां नमस्तस्मै चिदात्मने ॥३॥ 311) चितत्त्वं तत्प्रतिप्राणिदेह एवं व्यवस्थितम् । तमश्छन्ना न जानन्ति भ्रमन्ति च रहिहिम्मत 312) भ्रमन्तोऽपि सदा शास्रजाले महति चिन । न विदन्ति परं तत्त्वं दारुणीव हुताशनम् ॥५॥ 313) केचित्फेनापि कारुण्यात्कथ्यमानमपि स्फुटम् ।न मन्यन्ते न शृण्वन्ति महामोइमलीमसाः। _314) भूरिधर्मात्मकं तत्त्वं दुःश्रुतेमन्दबुद्धयः । जात्यन्धहस्तिरूपेण शास्वा नश्यन्ति केचन ॥७॥
अई पद्मनन्दाचार्यः। सदा सर्वदा ! प्रणमामि । कम् । परमात्मानम् । किलक्षणं परमात्मानम् । विदानन्दैकसदार्थ ज्ञान-आनन्दैकखभावम् । पुनः किंलक्षणे परमात्मानम् । भम्ययं विनापारहितम् । पुनः किमाणं परमात्माकम् । भात सर्वोपाधिवर्षितम् । एवंविध परमात्मा सदा प्रणमामि । फले । सर्वकर्मणां शान्तये ॥1॥ चिदात्म ज्योतिः भई पन्दे । रिलक्षणे ज्योतिः । सादिपकनिर्मुक्तम् भाकाशादिपञ्चदम्यरहित वा पाइन्द्रियरहितम् । पुनः किलक्षणं ज्योतिः । कर्मारकविवर्जितम् । परम् उस्कृष्ठम् । वन्दे । पुनः किलक्षणं ज्योतिः । देवेन्द्रपूजितम् ॥ ३ ॥ तस्मै चिदात्मने नमः। यत्परंज्योतिः। अबोचाना गोधरहितानाम् 1 भव्यक्तम् मप्रकटम् । यत्परज्योतिः । सदोमाम सोपयुकानाम । म प्रायः यत्पांज्योतिः सर्ववस्तुना पदार्थानां सारम। तस्मै चिदात्मने नमः॥३॥ तस् । चितवं चैतन्यतस्वमा प्रतिप्राणिदो प्राणिना दो। एव निषितम । व्यवस्थितम् अस्ति । तत् चैतन्यतस्वम् । समयका मिथ्यास्य-अन्धकारेण भाच्छादिताः । न जानम्ति । र पुनः । पहिली भ्रमन्ति ॥४॥ केचन मूर्खः । सदा सर्वदा। महति शाखजाने भ्रमन्तोऽपि । पर तस्वम् भास्मवलम् । म विदन्ति न बभन्। यया दारण काछे। हुसाशन प्राप्त पुसभम् ॥ ५ ॥ कारुण्यात् दयाभावात् । केनापि स्फुट पर प्रबलम् । म्प्यमानम् अपि । केचित् मूर्खाः । न मन्यन्ते न घण्वन्ति । किंलक्षणाः मूर्ताः । महामोहमस्ीमसाः महामोहेन म्यासाः || देश मन्दबुस्यः । भूरिधर्मात्मकं तस्यै जात्यन्धहस्तिरूपेण झाल्या नात्यन्ति । विलक्षणा मूर्खः । एवे. दुर्गबहसाबप्रमाणात् मन्द
___ जिस परमात्माके चेतनस्वरूप अनुपम आनन्दका सद्भाव है तथा जो अविनश्वर एवं शान्त है उसके लिये मैं (पद्मनन्दी मुनि) अपने समस्त कमाको शान्त करनेके लिये सदा नमस्कार करता हूं ॥ १ ॥ जो आकाश आदि पांच (आकाश, वायु, अमि, जल और पृथिवी) द्रव्योंसे अर्थात् शरीरसे तथा ज्ञानावरणादि आठ कर्मोसे भी रहित हो चुकी है और देवोंके इन्द्रोंसे पूजित है ऐसी उस चैतन्यस्वरूप उत्कृष्ट ज्योतिको मैं नमस्कार करता हूं ॥२॥ जो चेतन आत्मा अज्ञानी प्राणियों के लिये अस्पष्ट तथा सम्यग्ज्ञानियोंके लिये स्पष्ट है और समस्त वस्तुओंमें श्रेष्ठ है उस चेतन आत्माके लिये नमस्कार हो ॥३॥ वह चैतन्य तत्त्व प्रत्येक प्राणीके शरीरमें ही स्थित है । किन्तु अज्ञानरूप अन्धकारसे व्याप्त जीव उसको नहीं जानते हैं, इसीलिये वे बाहिर बाहिर घूमते हैं अर्थात् विषयभोगजनित सुखको ही वास्तविक सुख मानकर उसको प्राप्त करनेके लिये ही प्रयनशील होते हैं ॥ ४ ॥ कितने ही मनुष्य सदा महान् शाखसमूहमें परिप्रमण करते हुए मी, अर्थात् बहुत से शास्त्रोंका परिशीलन करते हुए भी उस उत्कृष्ट आत्मतत्त्वको काष्ठमें शक्तिरूपसे विद्यमान अनिके समान नहीं जानते हैं !॥ ५॥ यदि कोई दयासे प्रेरित होकर उस उत्कृष्ट तत्त्वका स्पष्टतया कथन भी करता है तो कितने ही प्राणी महामोहसे मलिन होकर उसको न मानते हैं और न सुनते भी हैं ।। ६ ॥ जिस प्रकार जन्मान्ध पुरुष हाथीके यथार्थ स्वरूपको नहीं ग्रहण कर पाता है, किन्तु उसके किसी एक ही अंगको पकड़कर उसे ही हाथी मान लेता है, ठीक इसी प्रकारसे कितने ही मन्दगुद्धि मनुष्य एकान्तवादियों
शशान्त एवंविष । वन्दे खादि। ३ प्रापितुं ।