________________
9
–304 : ३-५२ ]
३. अनित्यपश्चाशत्
302 ) दिनानि खण्डानि गुरुणि मृत्युना विहन्यमानस्य निजायुषो भृशम् । पतन्ति पश्यन्नपि नित्यमप्रतः स्थिरत्वमात्मन्यभिमन्यते जडः ॥ ५० ॥ 303 ) कालेन प्रलयं व्रजन्ति नियतं ते ऽपीन्द्र चन्द्रादयः का वार्तान्यजनस्य कीटसदृशो ऽशक्तेरदीर्घायुषः । तस्मान्मृत्युमुपागते प्रियतमे मोहं मुधा मा कृथाः कालः क्रीडति नात्र येत सहसा तत्किचिदन्विष्यताम् ॥ ५१ ॥ 304) संयोगो यदि विप्रयोगविधिना जन्म तन्मृत्युना सम्पचेद्विपदा सुखं यदि सदा दुःखेन भाव्यं ध्रुवम् । संसारे ऽत्र मुहुर्मुहुर्भदुविधा यस्यान्तरशेलसद्वेषाम्यत्यनीकृतानि सतः शोको न हर्षः क्वचित् ॥ ५२ ॥
१०९,
1
कथम् । प्रिया मे पुत्रा मे द्रविणमपि में इदं गृई मे । एवं वदन् पशुरिव अजशिशुरिव मरणं याति ॥ ४९ ॥ निजायुषः । गुरूणि बहुतराणि । खण्डानि दिनानि । नित्यम् अग्रतः पतन्ति । किंलक्षणस्य निजायुषः । मृत्युना विहन्यमानस्य यमेन पीव्यमानस्य । जय : मूर्खजनः । पश्यन् अपि आत्माने विषये स्थिरत्वम् अभिमन्यते ॥ ५० ॥ भो भव्याः श्रूयताम् । कालेन कृत्वा । तेऽपि इन्द्रचन्द्रादयः । नियतं नि नार्थ गच्छति अन्यजनका किंलक्षणस्स अन्यजनस्य । कीटसदृशः पतनसमानस्य । पुनः किंलक्षणस्य अन्यजनस्य । श्रशक्तेः असमर्थस्य । पुनः किलक्षणस्य अन्यजनस्य । rete: स्तोकायुर्जनस्य । तस्मात्कारणात् । प्रियतमे इष्टे जनै मृत्युम् उपागते सति । सुधा वृथा । मोहं मा कृथाः । सहसा तत्किचित् । अन्विष्यताम् अवलोकयताम् । येन आत्मावलोकनेन । अत्र कालः न श्रीडति ॥ ५१ ॥ यत्र संसारे । तं निखितम् । मदि सुखम् अस्ति तदा दुःन भाव्यं व्याप्तम् अस्ति । खेत् यदि । संपत् मस्ति तदा विपदा भाष्यम् अस्ति । अत्र संसारे । यदि चेत् । जन्म । तत् जन्म । मृत्युना भाग्यम् अस्ति । यदि चेत् । संयोगः इष्टमिलनम् अस्ति । तदा विप्रयोगविधिना वियोगेन । है ।। ४९ ।। यह अज्ञानी प्राणी मृत्युके द्वारा खण्डित की जानेवाली अपनी आयुके दिनरूप दीर्घ खण्डों को हुआ भी अपनेको स्थिर मानता है ॥ ५० ॥ जब वे इन्द्र और चन्द्र मृत्युको प्राप्त होते हैं तब मला कीड़ेके सदृश निर्बल एवं अल्पायु अन्य जनकी तो बात ही क्या है ? अर्थात् वह तो निःसन्देह मरणको प्राप्त होवेगा ही। इसलिये हे भव्य जीव !
सदा सामने गिरते हुए देखता आदि भी समय पाकर निश्चयसे
।
किसी अत्यन्त प्रिय मनुष्यके मरणको प्राप्त होनेपर व्यर्थ में मोहको मत कर जिससे कि वह काल (मृत्यु) सहसा यहां क्रीड़ा न कर सके ॥ ५१ ॥ प्रकारकी अवस्थाओं रूप वेपोंकी भिन्नतासे नटके समान आचरण करते हैं संयोग होता है तो वियोग भी उसका अवश्य होना चाहिये, यदि जन्म है तो मृत्यु भी अवश्य होनी चाहिये, यदि सम्पत्ति है तो विपत्ति भी अवश्य होनी चाहिये, तथा यदि सुख है तो दुख भी अवश्य होना चाहिये । इसीलिये सज्जन मनुष्यको इष्टसंयोगादिके होनेपर तो हर्ष और इष्टवियोगादिके होनेपर शोक भी नहीं करना चाहिये || विशेषार्थ - जिस प्रकार नट ( नाटकका पात्र ) आवश्यकतानुसार राजा और रंक आदि अनेक प्रकारके वेषोंको तो ग्रहण करता है; परन्तु वह संयोग और वियोग, जन्म और मरण, सम्पत्ति और विपत्ति तथा सुख और दुख आदिमें अन्तःकरणसे हर्ष एवं विषादको प्राप्त नहीं होता। कारण कि वह अपनी यथार्थ अवस्था और ग्रहण किये हुए उन कृत्रिम वेषोंमें भेद समझता है । उसी प्रकार विवेकी मनुष्य भी उपर्युक्त संयोग-वियोग एवं नर-नारकादि अवस्थाओंमें कभी हर्ष और विषादको नहीं प्राप्त होता
१ कपचरिक मरणं ।
कीटशः पुनः ।
किन्तु ऐसा कुछ उपाय खोज,
जहांपर प्राणी बार बार बहुत ऐसे उस संसार में यदि इष्टका