________________
३. अनित्यपञ्चाशत्
अम्ये वा किमु भूपतिप्रभृतयः सम्स्यत्र लोकत्रये यैः सर्वैरपि देहिनः स्वसमये कर्मोदितं वार्यते ॥ ३२ ॥ 285) गीर्वाणर अणिमादिस्वस्थ मनसा शक्ताः किमत्रोच्यते
यस्तास्ते ऽपि परम्परेण स परस्तेभ्यः कियान् राक्षसः । रामाण्येन च मानुषेण निहतः प्रोल्ल सो ऽप्यम्बुधि रामो ऽप्यन्तकगोखराः समभवत् को उम्यो बलीयान् विधेः ॥ ३३ ॥ 286) सर्वदा बहनव्या जगत्काभन
- 287 : ३-३५]
मुग्धास्तत्र वधूमृगीगतधियस्तिष्ठन्ति लोकैणकाः । कालव्याध इमान निहन्ति पुरतः प्राप्तान् सदा निर्दयः तस्माज्जीवति नो शिशुर्न च युवा वृद्धो ऽपि नो कम्पन ॥ ३४ ॥
287 ) संपण्यासलतः प्रियापरिलसल्ली मिरालिङ्गितः पुत्रादिमिपो रतिसुखप्रायैः फलैराधितः ।
१०३
I
या अन्ये भूपतिप्रमृतयः किमु सन्ति । अत्र लोके यैः सर्वैरपि देहिनः जीवसर । स्वसमये कर्मेति वार्यते निवार्यते ॥ ३२ ॥ मो भव्याः । गीर्वाणाः देवाः । शताः समर्थाः सन्ति । अत्र लोके । तेषां देवानां किं बलम् उच्यते । किं कथ्यते । किंन्दमाः देवाः । भणिमादिस्वस्थैमनसः अणिमादिवियुकाः । तेऽपि देवाः । परं केवलम् । परेण शत्रुणा रावणेन । व्यस्ताः पीडिताः । तेभ्यः वेवेभ्यः । स राक्षसः रावणः । विवान् कियन्मात्रम् । स परः रावणः । च पुनः । अम्बुधिं समुद्र प्रोज रामाख्येन मानुषेण निहतः माहितः । रामः अपि अन्तकगोवरः यमगोचरः समभवत संजातः । विके कर्मणः सकाशात् अन्वः कः बलीयान् बलिष्ठः । न ब्रेऽपि ॥ २३ ॥ जनकाननं संसारवनम् । सर्वत्र उद्रतशोक-उत्पन्नशोक - दावदद्दनेन व्याप्तम् । तत्र संसारवने । मुग्धाः सूर्खाः । लोकैणकाः लोकसुगाः । वधूहगीतचिनः श्रीभूमीविषये प्राप्तबुद्धनः । कालव्यामः यमध्यार्थः । यदा इमान् लोकान् । निहन्ति मारयति । किंलक्षणान् लोकयुगान् । पुरतः अत्रे प्राप्तान् । किंलक्षणः कालव्याधः । सदा निर्दयः दयारहितः । तस्मात् कालभ्याघात । शिशुः बालः । नो जीवति । च पुनः । युवा न जीवति । कथन वृद्धोऽपि न जीवति ॥३४॥ संसतिकानने संसारवने । जनतः लोकवृक्षः । जातः उत्पन्नः । किंलक्षणः जनतरुः । संपच्चारुतः । विभूतिलतायुक्तः । लोके डालिः । पुनः किंलक्षणः जनतः । प्रिया खीभिः आफिशितः । पुनः मिणः अनतकः । पुत्राविप्रिय
सुप
समयमें उदयको प्राप्त हुए कर्मको रोक सकें ! अर्थात् उदयमें आये हुए कर्मका निवारण करनेके लिये उपर्युक्त देवादिकों में से कोई भी समर्थ नहीं है ॥ ३२ ॥ यहां अधिक क्या कहा जाय ! अणिमा-महिमा आदि ऋद्धियोंसे स्वस्थ मनवाले जो शक्तिशाली इन्द्रादि देव थे ये भी केवल एक शत्रुके द्वारा नासको प्राप्त हुए हैं। वह शत्रु भी रावण राक्षस था जो उन इन्द्रादिकी अपेक्षा कुछ भी नहीं था। फिर वह रावण राक्षस भी राम नामक मनुष्यके द्वारा समुद्रको लांघकर मारा गया । अन्तमें वह राम भी यमराजका विषय हो गया अर्थात् उसे भी मृत्युने नहीं छोड़ा । ठीक है- दैवसे अधिक बलशाली और कौन है ? अर्थात् कोई भी नहीं है || ३३ || यह संसाररूपी वन सर्वत्र उत्पन्न हुए शोकरूपी दावानल ( जंगलकी आग ) से व्याप्त है । उसमें मूढ़ जनरूपी हिरण श्रीरूपी हिरणी में आसक होकर रहते हैं । निर्दय काल (मृत्यु) रूपी व्याध (शिकारी) सामने आये हुए इन जनरूपी हिरणोंको सदा ही नष्ट किया करता है। उससे न कोई बालक बचता है, न कोई युवक बचता है और न कोई वृद्ध भी जीवित बचता है ॥ ३४ ॥ संसाररूपी वनमें उत्पन्न हुआ जो मनुष्यरूपी वृक्ष सम्पतिरूपी सुन्दर - लतासे सहित बीरूपी शोभायमान वेळोंसे बेष्टित,
4
२ क समस्याथः श्मान् ।