________________
२४ : पद्मचरित और उसमें प्रतिपादित संस्कृति अत्यन्त लज्जाकारी संयोग को प्राप्त हो, मुझे सुख हुआ है, ऐसा मानता
है । १२०
पद्मचरित : एक महाकाव्य
महाकाव्य की सबसे अधिक स्पष्ट और सुव्यवस्थित परिभाषा १५वीं शताब्दी में विश्वनाथ ने अपने अन्य माहित्यदर्पण१२१ में दी है। तदनुमार. पद्यबन्ध के प्रकारों में जो मर्गबन्धात्मक काव्य प्रकार है वह महाकाव्य कहलाता है ।
१२०. विद कृष्मदितम् गोत्वा संयोगगतिलज्जनम् ।
विमूढमानमः लोक: सुग्नमित्यभिमन्यते ।। पद्म ८.३०५९ । १२१. समबद्धो महाकाव्यं तत्रको नायक: मुरः ।
सद्मशः क्षत्रियों वापि धीरोदात्तगुणान्वित: ॥ एकत्रंशभवा भूपाः कुलजा बहनोऽपि वा । श्रृंगारवीरशान्तानामेकोऽङ्गी रस इष्यते ।। अंगानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यदा मज्जनाश्रयम् । चत्वारस्तस्य वर्गाः म्युस्तष्वक च फलं भवेत् ।। आदी नापस्क्रियाशीर्वा वस्तुनिर्देश एवं वा। क्वचिनिन्दा खलादीनां सतां च गुण कीतनम् ॥ एकवृत्तमयैः पद्यरवसानेऽन्यवृत्तक । नातिस्वल्पा नातिदीर्घा मर्गा अष्टाधिका इह ।। नानावृत्त पयः नापि सर्गः कश्चन दृश्यते । सर्गान्त नाविसर्गस्य कथावाः सूचनं भवेत् ।। गन्ध्यासूर्येन्दुरजनोप्रदोषमान्तवासराः । प्रातमध्याह्नमृगयाशैलतुवनमागराः ।। संभोगविप्रलम्भां च मुनिस्वर्ग पुराध्वराः । रणप्रयाणोपयममन्त्र पुत्रोदयादयः ।। वर्णनीया यथायोग सांगोपांगा अमी इह । कवर्धत्तस्य वा नाम्ना नायकस्तरस्य वा ! तामास्य सर्गोपादेव कथया सर्गनाम तु । सन्ध्यङ्गानि प्रथालाभमत्र विधेयानि ।। अवमानोऽन्यवृत्तकैः इति बहुवचनविवक्षिप्तम । सांगोपांगा इति जल केलिमधुपानादयः ।।
-विश्वनाथ : साहित्यदर्पण, ३१५।३१६-३२४ ।