________________
३६ |
न्यायरत्न : न्यायरत्नावली टीका : द्वितीय अध्याय सूत्र १७-१८
सूत्र - तत्संमततस्थस्य प्रत्यक्षाद्यन्यतमाबाधितत्वेन स एव प्रमाणाविरोधियचमः ||१७||
संस्कृत टीका-पूर्व प्रमाणाविरोधित्रचनत्वेन हेतुनाऽर्हतो निर्दोषत्वं साधितं निर्दोषत्वेन च सर्वशत्वं किन्तु तस्मिन् भगवति प्रमाणाविरोधिवचनत्वस्यैवासिद्धनं तेन तत्र निर्दोषत्व सिद्धिः अतस्तत्साधनाय " तत्संमत तत्त्वस्य" इत्यादि सूत्रमुक्तम्-तथा च "अहंन् प्रमाणाविरोधवचनः तत्संमत तत्त्वस्य प्रत्यक्षाद्यन्यतमाबाधितत्वात् " यस्य यत्र संमतं तत्त्वं न केनापि प्रमाणेन बाध्यते स तत्र प्रमाणाविरोधिवचनो भवति यथा ज्वरादि रोगादी भिषग्वरः, न बाध्यते च केनापि प्रसिद्ध न प्रमाणेन प्रत्यक्षपरीक्षादिना भगवतोऽर्हतोऽनेकान्तादितत्त्वं तस्मात् सप्रमाणाविरोधियन्चनः ।
सूत्रार्थ - अर्हन्त परमात्मा प्रमाण से अविरोधिवचन वाले हैं क्योंकि उनका जो अभिमत तत्व है, वह किसी भी प्रसिद्ध प्रत्यक्षादि प्रमाण से बाधित नहीं होता है ।
हिन्दी व्याख्या - प्रमाणाविरोधी बचन वाले होने रूप हेतु के द्वारा अर्हन्त परमात्मा में निर्दोषता की सिद्धि करके अब सूत्रकार उनकी सिद्धि में प्रयुक्त हुए प्रमाणाबिरोधिवचनत्वरूप हेतु की वहाँ पर सिद्धि करते हैं । इस सिद्धि करने का कारण यह है कि कोई स्वमतव्यामोही यहाँ ऐसी कुतर्कणा न कर बैठे कि यह हेतु तो स्वामिद्धि दोष से दूषित है फिर यह अपने साध्य की सिद्धि कैसे कर सकेगा, तथा च जिसका संमत अभीष्ट तत्त्व सिद्धान्त प्रत्यक्ष या परोक्षरूप प्रसिद्ध प्रमाणों द्वारा बाधित खण्डित नहीं किया जाता है, यह वहाँ प्रमाणाविरोधि वचन वाला होता है - जैसे ज्वरादि रोग में वंद्यराज ! अर्हन्त परमात्मा का अभीष्ट तत्व अनेकान्त सिद्धान्त आदि है। यह तत्त्व एकान्त आदि के द्वारा बाधित इसलिये नहीं होता है कि उस एकान्त तत्व के साधक कोई भी प्रत्यक्षादि प्रसिद्ध प्रमाण नहीं है अतः हेतु स्वरूपासिद्धि दोष से ग्रसित नहीं है । किन्तु राद्ध े तु ही है अतः उसके द्वारा साध्य की सिद्धि होने में कोई बाधा नहीं है ||१७||
सूत्र—कवलाहारयत्वेन नार्हतोऽसर्वज्ञत्वं तयोरविरोधात् ॥ १८ ॥
संस्कृत टीका-दिगम्बराः केवलिनस्तीर्थं कृतः सर्वज्ञत्वस्य बाधकं कबलाहारं कथयन्ति -- तथाहि - केवली कबलाहारी न भवति छद्मस्थेभ्यो विजातीयत्वात्, केवली यदि कवलाहारी स्यात् तहि सछद्मस्येभ्यो विजातीयो न स्यात् केवली वा न स्यात् इत्याद्यनुमानेन तीर्थकृतः केवलिनः कवलाहाराभाव साधयन्ति । तन्मतं निरसितुमाह “कबलाहारवत्वेन " इत्यादि । यदि कवलाहार वत्त्वस्य केवलज्ञानेन सह विरोधः स्यात् तदास्मदादि ज्ञानेनापि तस्य विरोध आपद्येत उभयोर्ज्ञानत्वाविशेषात् । यमेवान्धकारं सूर्यप्रभा निरस्यति तमेव दीपप्रभाऽपि निरसितुं पारयति तस्मात्पयः पावकयोरिव कबलाहार केवलज्ञानयोर्न कश्चिद्विरोधोऽस्ति अन्यथास्मदादि ज्ञानेनापि कवलाहारस्य विरोधापत्या अस्माकमपि ज्ञानवत्त्वात् कबलाहारापेक्षा न स्यात् तस्मात् भगवतस्तीर्थंकृतः कवलाहारवत्त्वेऽपि केवलज्ञानवत्त्वेन सर्वज्ञत्वमुपपद्यते ।। १८ ।।
१. आप्तमीमांसायामिदमेव प्रतिपादितम् - सत्यमेवासि निर्दोषोयुक्तिःशास्त्राविरोधिदाक्, अविरोधो यदिष्टं ते प्रसिद्ध ेन न बाध्यते ॥
सर्वथैकान्तवादिनाम् । त्वन्मतामृत बाह्यानां आप्ताभिमानानां स्वेष्टं दृष्टेन बाध्यते ॥