________________
. २४६
न्याय-दीपिका
१. ३६ पं. २ विस्तारणलव । तुलना--विस्मरणशोलो देवानां. प्रियः प्रकरणं न लक्षयति''-वादन्याय पृ०७६ ।।
पृ० ३६ पं० ५. 'अक्षेभ्यः परावृत्त । तुलना-व्यतीन्द्रियविषयव्यापार परोक्षम्'- सर्वार्थसि० १-१२ । : पु० ५१ पं०३ 'परोक्षम्' । तुलना-जरदो विण्णाण तंतु परोक्ष त्ति भगिदमत्थेसु'-प्रवचनसागा०५६ | पराणोन्द्रियाणि मनश्च प्रकाशीपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्य पात्मनः उत्पद्यमान मतिश्रुतं परोक्षामित्याख्यायते ।'-सर्वार्थसिक १:११ । 'उपात्तानुपात्तपरप्राधान्यारवगमः परोक्षम्'-तत्त्वार्यवा०प०३८ । 'इतरस्य परोक्षता -लघो० स्वरे० का० ३ । 'उपातानुपातपाघान्यादवगमः परोक्षम् । उपातानीन्द्रियाणि मनश्च, अनुपात्तं प्रकाशोपदेशादि, तत्प्राधान्यादवगमः परोक्षम् । यथागति शक्त्युपेतस्यापि स्वयं गन्तुमसमर्थस्य यष्टघाद्यबलम्बनप्राधान्य गमनम् तथा मतिश्रुतावरणक्षयोपशमे सति शस्वभावस्थात्मनः स्वयमानुपलन्धुमसर्थस्य पूर्वोक्तप्रत्ययप्रधानं ज्ञानं परायत्तत्वात् परोक्षम् ।'-घवला पु. ६. पृ. १४३-४४ । 'पराणिन्द्रियाणि अालोकादिश्च, परेषामायत्त ज्ञान परी क्षम्'-धवला पु. १३, पृ. २१२ । 'अक्षाद् प्रात्मनः परावृनं परोक्षम्, ततः परिन्द्रियादिभिरुक्ष्यते सिक्यते अभिवद्धयते इति परोक्षम् । तत्त्वार्यश्लो पु० १२२ । 'परोक्षविशदज्ञानात्मकम्'–प्रमाणप० प० ६६ । 'परोक्षामितरत्-परीक्षामु० ३.१ । पररिन्द्रियलिङ्गशक्षा सम्बन्धोऽस्येति परोक्षम् ।'-प्रमालक्ष० पृ० ५ । 'भवति परोक्षं सहायसापेक्षम् । पञ्चाध्यायी श्लो० ६६६ । 'अविशदः परोक्षम् ।'-प्रमाणमी० पृ० ३३।
पृ० ६५ पं० १ प्रत्यक्षपृष्ठभावी' । तुलना—'यस्यानुमानमन्तरेण सामान्य न प्रतीयले भवतु तस्यायं दोषोऽस्माकं तु प्रत्यक्षपृष्ठभाविनाऽपि विकल्पेन प्रकृतिविभ्रमात् सामान्य प्रतीयते ।'-हेतुषि० टी० लि. प० २५ B I 'देशकालव्यक्तिव्याप्त्या च व्याप्तिहच्यते । यत्र यत्र धूमस्तत्र तर अग्निरिति । प्रत्यक्षपृष्ठश्च विकल्पो न प्रमाणे प्रमाणव्यपारानुकारी