________________
परिशिष्ट
प्रतिपाद्यो न भिन्नोऽर्थस्तत्प्रतिपाद्यः । एवं लक्ष्यवचनप्रतिपाद्यो योऽर्थ: म एव लक्षणवचनप्रतिपाद्यो न भिन्नः, यतो हि उष्ण इत्युक्ते अनिरित्युक्न भवति, अग्निरित्युक्ते उष्ण इत्युक्तं भवति, इत्यादि बोध्यम् । ननश्चे सिद्ध यत्र कुत्रापि लक्ष्यलक्षणभाव: क्रियेत तत्र सर्वनाप लक्षणवचनलक्ष्यबचनयोः पशाब्दसामानाधिकरण्यम् । इत्थं च प्रकृते अमाचारणधर्मस्प लक्षणत्वस्वीकारे लक्षणवचनं धर्मवचनं लक्ष्यवचनं च भिवयनं स्यात् । न च लक्षणवचनरूपधर्मवचन-लक्ष्यवचनस्पर्मिवचनयोः भाब्दयामानाधिकरण्यमस्ति, ताभ्यां प्रतिपाद्याधस्य भिन्नत्वात् । धर्मवचनप्रतिपाद्यो हि धर्मः, धमिवचनप्रतिपाद्यश्च वर्मी, तो च परस्परं सर्वथा भिन्नौ । तथा पासाधारणधर्मस्य लक्षणत्वे न कुत्रापि लक्ष्यलक्षणभावस्थले लक्ष्यवचनलझणवचनयोः शाब्दसामानाधिकरण्यं सम्भवति, ततश्च शान्दसामानाघिकरण्याभाषप्रयुक्तासम्भवदोषः समापतत्येव । तस्मान्न साधारणामाधारणधर्ममुखेन लक्षणकरणं यौक्तिकम्, अपि तु परस्परव्यतिकरे येनान्मत्वं लक्ष्यते तल्लक्षणमित्यकलङ्कम् ।
८. न्यायदीपिकायाः तुलनात्मकटिप्पणानि पृ. ५ पं० ५ 'उद्देश-लक्षणनिर्देश-परीक्षाद्वारेण' । तुलना-विविधा चास्य शास्त्रस्य प्रवृत्ति:-उद्दे को लक्षणं परीक्षा घेत्ति । तत्र नामयन पदार्थमावास्याभिधानमुद्देशः । तत्रोद्दिष्टस्य तत्त्वव्यवच्छेदको धो लक्षणम् । लक्षितस्य ययालक्षणमुपपद्यते न वेत्ति प्रमाण रवधारणं परीक्षा' -- न्यायभर० १-१-२। ___'नामधेयेन पदार्थानामभिधानमद्देशः । उद्दिष्टस्य स्वपरजातीयव्यावतको धर्मो लक्षणम् । लक्षितस्य ययालक्षणं विचार: परीक्षा--- कन्दली पृ० ३६ । ___ 'त्रिविधा चास्य शास्त्रस्य प्रवृत्ति:--उद्देशो लक्षणं परीक्षेति नामधेयेन पदार्थाभिघाममुद्देशः, उद्दिष्टस्य तत्वव्ययस्थापको धर्मो लक्षणम, लक्षितस्य तल्लक्षणमुपपद्यते न वेति विचार: परीक्षा-न्यायमं० पृ० ११ ॥