SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५१० ] नियमसार १६. शुद्धनिश्चयनयेन विमुक्तौ संसृतावपि च नास्ति विशेषः । एवमेव खलु तत्त्वविचारे, शुद्धतत्त्वरसिकाः प्रवदति ||७३ || २०. शुक्लध्यानप्रदीपोऽयं यस्य चित्तालये बभौ । स योगी तस्य शुद्धात्मा प्रत्यक्षो भवति स्वयम् || १२४ || २१. निर्यापकाचार्य निरुक्तियुक्ता मुक्ति सदाकर्ण्य च यस्य चित्तं । समस्तचारित्रनिकेतनं स्यात् तस्मै नमः संयमधारिणेऽस्मै ।। १२५ ।। २२. जयति सहजतेजः प्रास्तरागधिकारो मनसि विराणां गोवशुः । विषयसुखरतानां दुर्लभः सर्वदार्य परमसुख समुद्र शुद्धबोधोऽस्तनिद्रः ॥ १३२॥ २३. अन्यवणः संसारी मुनिवेषधरोऽपि दुःखभाङ नित्यम् । स्ववशो जीवन्मुक्तः किंचिन्त्यूनो जिनेश्वरादेषः ॥ २४३ ॥ २८. मुक्त्वा जन्यं भवभयकरं बाह्यमान्यंतरं च स्मृत्वा नित्यं समरसमयं चमत्कारमेकं । ज्ञानज्योतिः प्रकटित निजाभ्यन्तरागान्तरात्मा क्षीणे मोहे किमपि परमं तत्वदर्श ॥ २५६
SR No.090308
Book TitleNiyamsar
Original Sutra AuthorKundkundacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1985
Total Pages573
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy