SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ भुक्तिः सापवादा, साक्रोशाः साक्षिणः शासनं च कूटलिखित मिति न विवाद समापयन्ति ॥१०॥ बलोत्कृतमन्यायकृतं राजोपधिकृतं च न प्रमाणम् ॥११॥ वेश्याकितवयोरुतं ग्रहणानुसारिसमा प्रमाणयितव्यम् ॥१२॥ असत्यकारे व्यवहारे नास्ति विवादः ॥१३॥ नीवीविनाशेष विवादः पुरुषप्रामाण्यात् सत्यापयितव्यो दिव्यक्रियया वा ॥१४॥ यादृशे तादृशे वा साक्षिणि नास्ति देवो क्रिया किं पुनरुभयसंमते मनुष्ये नीचेऽपि ॥१५॥ यः परदव्यमभियुजोताभिलुम्पते वा तस्य शपथः क्रोशो दिव्यं वा ॥१६|| अभिचारयोमविशुद्धस्याभियुक्तार्थसंभावनायां प्राणावशेषोऽर्थापहारः ॥१७॥ लिङ्गिनास्तिकस्वाचारच्युतपतितानां देवी क्रिया नास्ति ॥१८॥ तेषां युक्तितोऽर्थसिद्धिरसिद्धिर्वा ॥१९॥ संदिग्धे पत्रे साक्षे वा विचार्य परिच्छिन्द्यात् ॥२०॥ परस्परविवादे न युगैरपि विवादपरिसमाप्तिरानन्त्याद्विपरीतप्रत्युक्तीना॥२१॥ ग्रामे पुरे चा वृतो व्यवहारस्तस्य विवादे तथा राजानमुपेयात् ॥२२॥ राज्ञा दृष्टे व्यवहारे नास्त्यनुबन्धः ॥२३॥ राजाज्ञा मर्यादां वातिक्रामन् सद्यः फलेन दण्डेनोपहन्तव्यः ।।२४॥ न हि दुर्वत्तानां दण्डादन्योऽस्ति विनयोपायोऽग्निसंयोग एब' वर्क काष्ठं सरलयति ॥२५॥ ऋजु सर्वेऽपि परिभवन्ति न हि तथा वक्रतक्षश्छिद्यते यथा सरलः ।।२६।। स्वोपलम्मपरिहारेण परमुपालभेत स्वामिनमुत्कर्षयन् गोष्ठोमवतारयेत्॥२॥ न हि भर्तुरभियोगात् परं सत्यमसत्यं वा वदन्तमवगृह्णीयात् ॥२८॥ अर्थसंबन्धः सहवासश्च नाकलहः संभवति ।।२९|| निधिराकस्मिको वार्थलाभः प्राणैः सह संचितमप्यर्थमपहारयति ।।३०|| ब्राह्मणानां हिरण्ययज्ञोपवीतस्पर्शनं च शपथः ॥३१॥ शस्त्ररत्नभूमिवाहनपल्याणानां तु क्षत्रियाणाम् ।।३२।। श्रवणपोतस्पर्शनात् काकिणीहिरण्ययोर्वा वेश्यानाम् ।।३३।। शूद्राणां क्षीरबीजयोल्मीकस्य वा ॥३४॥ कारूणां यो येन कर्मणा जीवति तस्य तत्कर्मोपकारणानाम् ॥३५॥ प्रतिमामन्येषां चेष्टदेवतापादस्पर्शनात् प्रदक्षिणादिष्यकोशात्तन्दुलतुलारोहविशुद्धिः ॥३६॥ व्याधानां तु धनुर्लङ्घनम् ॥३७॥ अन्त्यवर्णावसायिनामाद्रचर्मावरोहणम् ॥३८॥ " - -00 - - - - - नीतियाक्यामृत का मूल सूत्र-पाठ ३६५
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy