________________
२३. मित्रसमुद्देशः
यः संपदीय विपद्यपि मेद्यति तस्मित्रम् ॥१॥ यः कारणमन्तरेण रक्ष्यो रक्षको वा भवति तन्नित्यं मित्रम् ।।२।। तत्सहज मित्रं यत्पूर्वपुरुषपरम्परायातः संबन्धः ।।३।। यवृत्तिजीवितहेतोराश्चितं तकृत्रिम मित्रम् ॥४॥ व्यसनेषुपस्थानमर्थष्वधिकल्पः स्त्रीषु परमं शौचं कोपप्रसादविषये बाप्रतिपक्षत्वमिति मित्रगुणाः 113 दानेन प्रणयः स्वार्थपरत्वं विपापेक्षणमहितसंप्रयोगो विप्रलम्भनगर्भप्रश्रयश्चेति मित्रदोषाः ॥६॥ स्त्रीसंगतिविवादोऽभोक्षणयाचनमप्रदानमर्थ संबन्धः परोक्षदोषग्रहणं पैशुन्याकर्णनं च मंत्रो भेदकारणानि ॥७॥ न क्षीरात् परं महृदस्ति यत्संगतिमात्रेण करोति नोरमात्मसमम् ।।८।। न नोरात्परं महदस्ति यन्मिलितमेव संवर्धयति रक्षति च स्वक्षयेण क्षीरम् ॥९॥ येन बनायुपकारेण तियंञ्चोsपि प्रत्युपकारिणोऽन्यभिचारिणश्च न पुन: प्रायेण मनुष्याः 1800 तथा चोपाख्यानक-अटव्यां किलान्धकूपे पतितेषु कपिससिहाक्षशालिकसौणिकेषु कृतोपकारः केकायननामा कश्चित्पान्थो विशालायां पुरि तस्मादक्षशालि कायापादनमवाप नाडीजंधश्च गोतमादिति ॥१२॥
२४, राजरक्षासमुद्देशः
राज्ञि रक्षिते सर्व रक्षितं भवत्यतः स्वेभ्यः परेभ्यश्च नित्यं राजा रभितन्यः ॥१॥ अत एवोक्तं भयविद्भिः--पितृपैतामहं महासंबन्धानुबद्धं शिक्षितमनुरक्तं कृतकर्मणां च जनम् आसन्नं कुर्वीत !.२॥ अन्यदेशोयमकृतार्थमानं स्वदेशीयं चापकृत्योपगृहीतमासन्नं न. कुर्वीत || चित्तविकृते स्थविषयः किन्न भवति मातापि राक्षसी ॥४|| अस्वामिकाः प्रकृतयः समृद्धा अपि निस्तरीतु न शक्नुवन्ति ।।५।। देहिनि गतायुषि सकलाने किं करोति धन्वन्तरिरपि वेद्यः ॥६॥ राज्ञस्तावदासन्ना स्त्रिय आसन्नतरा दायादा आसन्नतमाश्च पुत्रास्ततो राज्ञः प्रथमं स्त्रीभ्यो रक्षणं ततो दायादेभ्यस्ततः पुत्रेभ्यः ॥७॥ आवण्टादाचक्रवतिनः सर्वोऽपि स्त्रीसुखाय क्लिश्यति ।।८।। निवृत्तस्त्रीसंगस्य धनपरिग्रही मृतमण्डनमिव ।।९।।
नीसिवाक्यामृप्त में राजनीति